SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १२ उ० ४ सू० २ संहननभेदेन पुद्गलपरिवर्तनान. १२५ द्वौ वा, त्रयो वा, उत्कृष्टेन संख्ये या का, असंख्येया बा, अनन्ता वा भविष्यन्तः सन्ति, यावत्--एकैकस्य नैरयिकस्य असुरकमागदि भवनपतेः पृथिवी कायिकादि विकलेन्द्रियस्य मनुष्यपश्चन्द्रिमतियग्योनिकस्य बानध्यनारस्य ज्योतिषिकस्य वैमानिकस्य व नरषिकरवे भवनपतित्वे, विकलेन्द्रियस्वे मनुष्यत्वे पञ्चन्द्रियतिर्यग्योनिकत्ये चानच्यन्तरत्वे ज्योतिषिकत्वे वैमानिकन्ये च स्वस्वमिन्ने अनामतकाललम्बन्धिनि, आनमाणपुद्गलपरिवर्ताः भविष्यन्तः सन्ति इति पूर्वणाल्दयः, अन न्ताश्च अतीचा सन्तीति भावः । अथ बहुवचनमाश्रित्य गौतमः पृच्छति-'नेरहयाण भंते । नेरइयत्चे केवइया ओरालियपोग्गलपरियट्टा अईया?' हे भदन्त ! नैरयिकाणां नरविकत्वे वर्तमानानां कियन्तः औदारिकपुद्गलपरिवत: अतीताः प्रतिपाय समस्त जीवों में भविष्य में जघन्य ले एक, अथवा दो यानीदतक होनहार हैं, और उत्कृष्ट से संख्याल, असंख्धात ग अनन्ततक होनहार है। यावत्-एक एक नैरयिकको, 'अरकुमारादि भवनपति को, पृथिवीकायिक से लेकर विश्लेन्द्रिय के, मनुष्य को, पञ्चेन्द्रियतिर्थश्च को, वानव्यन्तर को, ज्योतिष्क को, और वैमानिक को क्रमशः अनागत कालसबन्धी नैरयिक भव में, भवनपति भव में, विकलेन्द्रिय मद में, मनुष्य. भव में, पश्चेन्द्रियलियंचभव में, वानव्यन्तरभव में, ज्योतिष्कभध में, और वैमानिकभव में आनप्राणपुद्गलपरिवन होनहार हैं, तथा भूनकालिक आनप्राणपुद्गलपरिवर्स अनन्त हैं। अयं बहुवचन को आश्रित करके गौतन वाली प्रभु से ऐसापूछते हैं'नेरइयाणं भंते! नेरहयत्ते केवइया ओरालियपोग्गलपरिघट्टा अईया' રિવર્ત ઓછામાં ઓછો એક, બે અથવા ત્રણ સુધી અને વધારેમાં વધારે સંખ્યાત, અસંખ્યાત અથવા અનત સુધી સંભવી શકે છે પ્રત્યેક નારકના, અસુરકુમારાદિ ભવનપતિના, પૃવીકાયિકથી લઈને ચતુરિન્દ્રિયના, મનુષ્યના, પંચેન્દ્રિયતિર્યંચના: વાનગૅતરના, તિષ્કન અને વૈમાનિકના અનુક્રમે પિતાપિતા કરતાં ભિન્ન એવાં ભવિષ્યકાળ સંબંધી નારકભવમાં, ભવનપતિ. ભવમાં, વિકસેન્દ્રિયમવમાં, મનુષ્યભવમાં, પંચેન્દ્રિથતિર્થ ચભવમાં, વાનવંતરભવમાં, જ્યોતિષ્મભવમાં અને વૈમાનિક ભવમાં આનપ્રાણ પુદ્ગલપરિવર્ત થવાના છે, તથા ભૂતકાલિક આનપ્રાણ પુગર પરિવર્ત અનંત છે. હવે અનેક જીવોની અપેક્ષાએ પુદ્ગલ પરિવર્તનું નિરૂપણ કરવામાં આવે છે गौतम स्वाभाना प्रश्न-"नेरयाणं भंते । नेरइयत्ते केवइया ओरालिय पोग्गलपरियट्टा अईया" है सावन ! २४ सभा २सा ना ना भूतકાળ સંબધો ઢારિક પુદ્ગલપત્યિંત કટલા વ્યતીત થઈ ચુકયા હૈય છે?
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy