SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे का सम्बन्धीनि नियन्तः औदारिकपुद्गलपरिवर्ताः अतीताः ? भियन्तच भाविनः?. भगवानाह-'एवं चेष, एवं जाव थणियकुमारते जहा असुरकुमारते' हे गौतम । एवमेन-पूर्वोक्तनैरयिका नैरयिकत्ववदेव, एकैकस्य नैरयिकभवयोग्यस्य नैरयिकस्य असुरकुमारत्वेऽपि अनीतानागतकालसम्बन्धीनि एकोऽपि औदारिकपुद्गलपरिवर्तः अतीतो नास्ति उक्तयुक्तेः, एवमेव एकोऽपि औदारिकपुद्गलपरिवतों भावीनास्ति, युक्तरुक्तत्वात् , एवं-पूर्वोक्तरीत्या यावत्-एकैकस्य नैरयिकस्य वर्तमानकालिकस्य स्तनितकुमारत्वे अतोतानागनकालसम्बन्धीनि यथा अमुरकुमारवं नैकोऽपि औदारिकपुद्गलपरिवर्तः भीतः, भावी वा प्रतिपादितस्तथैव नैकोऽपि औदारिकपुद्गलपरिवत: अनीता, भावी वा भवति इतिभावः । गौतमः पृच्छति'एगमेगल्स णं भंते ! नेरइयस्स पुढविकाइयत्ते केवइया ओरालियपोग्गलपरिया लिक कितने औदारिक पुद्गन्धपरिवर्त होते है ? तथा किनने भावी औदारिक परिवत होते हैं ? इसके उत्तर में प्रभु कहते हैं 'एवंचेव, एवं जावणिय कुमारत्ते, जहा असुरकुमारत्ते' हे गौतम नैरयिक भवयोग्य एक एक नैरयिक को अनीत अनागत काल संबंधी असुरकुमारावस्था में भूत कालिक और भाविकालिक एक ली औदारिकपुद्गलपरिवर्त नहीं हैं। क्योंकि इस विषय में नैरयिक सूत्र में अभी युक्ति कही जा चुकी है। इसी प्रकार से वर्तमानकालिक एक एक नैरपिक को अतीत अनागतकाल संबंधी स्तनितकुमारावस्था में असुरकुमारावस्था के जैसे भूतकालिक एक भी औदारिक पुद्गलपरिवर्त तथा भाविकालिक एक भी औदारिक परिवर्त नहीं होता है। अब गौतम प्रभुसे ऐसा पूछते हैं 'एगमेगस्सणं भंते ! नेरहस्स पुढवि. થામાં અતીતકાલિક કેટલા દારિક પુદ્ગલ પરિવર્તન થાય છે? તથા કેટલા ભાવી ઔદારિક પરિવર્તન થાય છે? महावीर प्रभुना उत्तर-" एवं चेव, एवं जाव थणियकुमारत्ते, जहा असु. रकुमारते" गौतम । न २४०३यो२५ मे से ना२४मा मतीत मनात કાળસંબંધી અસુરકુમારાવસ્થામાં ભૂતકાલિક અને ભવિષ્યકાલિક એક પણ ઔદારિક પુદગલ પરિવર્તને સદ્ભાવ હેત નથી તેનું કારણ નારકસૂત્રમાં કા પ્રમાણે જ સમજવાનું છે. વર્તમાનકાલિક એક એક નારકને અતીત અનાગતકાળસંધી સ્વનિતકુમાર પર્વતની અવસ્થામાં પણ અસુકુમારાવસ્થાની જેમ ભૂતકાલિક એક પણ દારિક પરિવર્તન અને ભવિષ્યકાલિક એક પણ દારિક પરિવર્તને પણ અભાવ જ હોય છે. - गौतम २वाभाना प्रश-" एगमेगस्स णं भंते ! नेरदयस्स पुढविकाइयत्ते
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy