SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू०२ संहननभेदेन पुद्गलपरिवर्तन नि. ९५ तत्थ जहा पुढविकाइयत्ते तथा भाणियध्वं जाव वेभाणियस्स वेमाणियत्ते, तेया पोग्गलपरियट्टा, कम्मा पोग्गलपरियहा य, सव्वत्थ एकोत्तरिया भाणियव्वा, मणपोग्गलपरियट्टा सव्वेसु पंचिंदिएसु एगोत्तरिया, विगलिंदिएसु नस्थि, वइपोग्गलपारयद्या, एवं चेव, नवरं एगिदिएसु नत्थि, भाणियचा, आणापाणु पोग्गलपरियट्टा सव्वस्थ एगोत्तरिया जाव बेमाणियस्ल वेमाणियत्ते। नेरझ्याणं भंते ! नेरइयत्ते केवइया ओरालियपोग्गलपरियहा अईया? नत्थि एको वि। केवइया पुरेक्खडा ? नस्थि एको वि। एवं जाव थणियकुमारते पुढविकाइयत्ते पुच्छा गोयमा! अणंता। केवइया पुरेक्खडा? अणंता। एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते, एवं जाव वेमाणियाणं वेमाणियत्ते, एवं सत्तवि पोग्गलपरियट्टा भाणियबा, जत्थ, अस्थि तत्थ अईया वि रेक्खडा वि, अणंता भाणियव्वा, जत्थ नत्थि तत्थ दोवि नत्थि भाणियव्वा, जाव देमाणियाणं वेमाणियत्ते केवइया आणापाणपोग्गलपरियट्टा अईया। अणंता, केवइया रेक्खडा? अणंता, ॥सू०२॥ __ छाया- एतेषां खलु भदन्त ! परमाणुपुद्गलानां संहननभेदानुपातेन अनन्तानन्ताः पुद्गलपरिवर्ताः समनुगन्तव्याः भवन्तीति आख्याताः ? हन्त ! गौतम ! एतेषां खलु परमाणुपुद्गलानां संहननं यावत् आख्याताः। कविविधाः खल भदन्त ! पुद्गलपरिवर्तः प्रज्ञप्तः ? गौतम ! सप्तविधः पुद्गलपरिवर्तः प्रज्ञप्तः, तद्यथा-औदारिकपुद्गलपरिवर्तः, वैक्रियपुद्गलपरिवर्तः, तैजसपुद्गलपरिवर्तः, कार्मणपुद्गलपरिवर्तः, मनापुद्गलपरिवर्तः, वचःपुद्गलपरिवर्तः, आनमाणपुदूगलपरिवर्तः । नैरयिकाणां भदन्त ! कतिविधः पुद्गलपरिवर्तः प्रज्ञप्न ? गौतम !
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy