SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ - भंगवतीस्त्र ६० भवति त्रयः धूमप्रभायां भवन्ति३, अथवा एकः शर्क रामभायां भवति त्रयस्तमायां भवन्ति ४, अथवा एकः शर्करामभायां भवति, त्रयोऽधःसप्तम्यां भवन्ति ५, इति भावः एवं एक्के काए समं चारियव्यं जाव अहवा तिन्नि तमाए एगे अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या एकैकया शर्करामभापभृतिफया पृथिव्या समं चारयितव्यम् यावत् अथवा द्वौ शर्करामभायां द्वौ वालुकामभायाम् १, द्वौ शर्कराममायां द्वौ पङ्कप्रभायाम् २, द्वौ शर्करामभायां द्वौ धूमप्रभायाम् ३, द्वौ शर्करामभायां द्वौ तमायाम् ४, द्वौ शर्करामभायां द्वौ अधः सप्तम्यां भवतः ५, हैं २, अथवा-एक शर्कराप्रभा में उत्पन्न हो जाता है और तीन धूमप्रभा में उत्पन्न हो जाते हैं ३, अथवा-एक शर्कराप्रभा में उत्पन्न हो जाता है और तीन तमः प्रभा में उत्पन्न हो जाते हैं ४, अथवा एक शर्कराप्रभा में उत्पन्न हो जाता है और तीन अधः सप्तमी में उत्पन्न हो जाते हैं ५, (एवं एकेकाए समं चारियवं जाव अहवा तिन्नि तमाए एगे अहे सत्तमाए होज्जा) इसी पूर्वोक्त रीति के अनुसार एक एक शकरा आदि पृथिवी के साथ यावत् अथवा तीन तमःप्रभा पृथिवी में उत्पन्न हो जाते हैं और एक अधः सप्तमी में उत्पन्न हो जाता है। यहां तक कथन करलेना चाहिये-तथा-अथवा दो शर्करामभा पृथिवीमें उत्पन्न हो जाते हैं और दो वालुकाप्रभा में उत्पन्न हो जाते हैं १, अथवा दो नारक शर्कराप्रभा में और दो नारक पङ्कप्रभा में उत्पन्न हो जाते हैं २, अथवा दो नारक शर्कराप्रभा में और दो नारक धमप्रभा में उत्पन्न हो जाते એક નારક શર્કરામભામાં અને ત્રણ ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૪) અથવા એક શર્કરા પ્રભામાં અને ત્રણ ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક શકે. रामभामा भने त्र नये सातभा न२४मा ५-न थाय छे “एव एक्काए समं चारियव्व जाव अहवा तिन्नि तमाए एगे अहे सत्तमाए होज्जा " मे पूरित રીતે શર્કરામભા આદિ પ્રત્યેક પૃથ્વીની સાથે ત્ય રપછીની પૃથ્વીઓના વેગથી ૧-૩, ૨-૨, ૩-૧ ના જે વિકલ્પ બને છે તે “અથવા ત્રણ તમામલામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે, ” અહીં સુધીના વિકલ્પ કહેવા જોઈએ. હવે તે વિકલ્પ બતાવવામાં આવે છે–(૧) અથવા બે નારકે શર્કરામભામાં અને બે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે (૨) અથવા બે નારકે શર્કરામભામાં અને બે પંકપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે શર્કરાપ્રભામાં અને બે ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા બે શર્કરાકભામાં
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy