SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ५८ वालुकाप्रभायां भवतः २, अथवा द्वौ रत्नप्रभायां द्वौ पङ्कमभायां भवतः ३, अथवा द्वौ रत्नप्रभायां द्वौ च धूमप्रभायां भवतः ४, अथवा द्वौ रत्नभायां द्वौ च तमायां भवतः ५, अथवा द्वौ रत्नप्रभायां द्वौ च अवःसप्तम्यां भवतः ६, द्वौ द्वौ इति विकल्पेन जाताः पडू भङ्गाः ६ | ' अहवा तिन्निरयणप्पभाए, एगे सकरप्पभाए होज्जा' अथवा त्रयो नैरयिका रत्नभायां भवन्ति एकच गर्कराममायां भवति १, एवं जाव अहवा तिन्निरयणप्पमाए, एगे अहे सत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा त्रयो रत्नप्रभायां भवन्ति, एको वालुकाममायां भवति २, अथवा त्रयो रत्नप्रभायाम्, एकः पङ्कमभायां भवति, अथवा त्रयो रत्नप्रभायाम्, एको धूमप्रभायां भवति ४, अथवा त्रयो रत्नप्रभायाम् एकस्तमायां भवति ५, अथवा में और दो वालुकाप्रभा में हो जाते हैं २, अथवा दो रत्नप्रभा में और दो प्रभा में हो जाते हैं ३, अथवा दो रत्नप्रभा में और दो धूमप्रभा में हो जाते हैं, ४, अथवा दो रत्नप्रभा से और दो तमःप्रभा में हो जाते हैं ५, अथवा दो रत्नप्रभा में और दो अधः सप्तमी में हो जाते हैं ६, इस तरह २-२ इस विकल्प से ६ भंग ये हो गये हैं ( अहवातिन्निरयणप्पभाए एगे सकरप्पभाए होज्जा) अथवा तीन नैरयिक रहनप्रभा में हो जाते हैं और एक नैरयिक शर्कराप्रभा में हो जाता है १, ( एवं ज्ञाव अहवा तिन्निरयणप्पभाए एगे अहे सत्तमाए होजा ) अथवा तीन रत्नप्रभा में हो जाते हैं, और एक नैरधिक वालुकाप्रभा में हो रणभाए दो अहे सत्तमाए होज्जा " ( २ ) अथवा मे रत्नप्रलाभां गने मे વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે રત્નપ્રભામાં અને એ પક પ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એ રત્નપ્રભામાં અને એ ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એ રત્નપ્રભામાં અને મે તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા એ રત્નપ્રભામાં અને એ નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. હવે ૩–૧ ના વિકલ્પ દ્વારા જે ૬ ભાંગા ( વિકલ્પ ) અને છે તે બતાવવામાં આવે છે. << अहवा विन्नि रयणप्पभाए एगे सक्करत्पभाए होज्जा " ( १ ) अथवा ત્રણ નારકા રત્નપ્રભામાં અને એક શકરાપ્રભામાં ઉત્પન્ન થાય છે. (૨) અથવા ત્રણ રત્નપ્રભામાં અને ૧ વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા ત્રણ રત્નપ્રભામાં અને એક પ‘કપ્રભામાં ઉત્પન્ન થાય છે . (૪) અથવા ત્રણ રત્ન પ્રભામાં અને એક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૫) અથવા ત્રણ રત્નપ્રભામાં अने ये तभःअलाभां उत्पन्न थाय छे. " एवं जाव अहवा तिन्नि रयणप्पभाए एगे अहे सत्तमाए होज्जा " (९) अथवा त्रायु रत्नप्रलाभां मने मे नीचे
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy