SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटोका श०९३०३४८ ३वायुकायस्य वृक्षप्रचालने क्रियानिरूपणम् ६७१ किरिए, सिय पंचकरिए, एवं जान, वीयं पचाले माणे वा पुच्छा गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए, सेवं अंते ! सेवं भंते ति ॥ सू० ३ ॥ " नवमस्त चउत्तीसइयो उद्देसो समन्तो ॥ नवमसयं समत्तं " छाया - वायुकायिकः खलु भदन्त ! वृक्षस्य मूलं चालयन वा प्रापातयन् वा, कतिक्रियः ? गौतम ! स्यात् त्रिक्रियः स्यात् चतुष्कियः स्यात् पञ्चक्रियः, एवं कन्दम्, एवं यावत् बीज, मचालयन का पृच्छा, गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः, तदेवं भदन्त । तदेवं भदन्त ! इति ॥ ०३॥ नवमस्य चतुस्त्रिंशत्तम उद्देशः समाप्तः नवमशतकं समाप्तम् ॥ टीका - क्रियाधिकारात् वायुकायिकस्य व्यापारविशेषाविशिष्टदशायां क्रियावक्तव्यतां पृच्छति - ' चाउकाइए णं भंते! रुक्खस्स मूल पचालेमाणे वा, पवाडेमाणे वा कइकिरिए ? ' हे भदन्त ? वायुकायिकः खलु वृक्षस्य मूलं मचालयन् वा–प्रकम्पयन्, प्रपातयन् वा - अधोनिपातयन् वा कतिक्रियः कियत् क्रियाबकाइएण भंते ! रुक्खस्स मूलं ' इत्यादि । 6 , टीकार्थ - - क्रिया का अधिकार चालू है इस से वायुकायिक जीव जब अपने व्यापार विशेष से विशिष्ट होता है तब वह कितनी क्रियाओं वाला होता है ? इस बात को इस सूत्र द्वारा सूत्रकारने प्रकट किया है - इसमें गौतमने प्रभु से ऐसा पूछा है - ' वाउक्काइए णं भंते ! रुक्खस्स मूलं पचालेमाणे वा, पवाडेमाणे वा, कहकिरिए ' हे भदन्त ! वायुकायिक जीव जप वृक्ष के मूल को कम्पित् करता है उसे नीचे जमीन पर गिरा देता है, उस समय वह कितनी क्रियाओं वाला होता 'वाउकाइरणं भंते । रुक्वस्समूलं इत्यादि - .f " ટીકા—ક્રિયાને અવિકાર ચાલી રહ્યો છે વાયુકાયિક જીવ જ્યારે પેાતાના વ્યાપાર વિશેષમાં પ્રવૃત્ત હોય છે, ત્યારે તે કેટલી ક્રિયાઓ કરે છે. તે વિષયનું સૂત્રકારે અડ્ડી' નીચે પ્રમાણે પ્રતિપાન કર્યુ છે-ગૌતમ સ્વામીને प्रश्न--'" वाछक्काइएणं भंते! रुक्खस्स मूल पंचालेमाणे वा, पवाडेमाणे वा, कइ किरिए ? ” હે ભગવન્! વાયુકાયિક જીવ જ્યારે વૃક્ષના મૂળને કંપાવે છે અને તેને નીચે જમીન પર પાડી નાખે છે, ત્યારે તે કેટલી ક્રિયાઓ વાળા હાય છે?
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy