SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टी०।०९उ०३२ स०६ भवान्तरप्रवेशनकनिरूपणम् एगे अहेसत्तमाए ' यावत्-अथवा एकः शर्क राममायाम् , एको वालुकामभायाम् , एकस्तमायां भवति १८, अथवा एकः शर्करामभायाम् , एको वालुकाप्रभायाम् , एकोऽध सप्तम्यां भवति ४-(१९) इति । ' अहवा एगे सकरप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा' अथवा एकः शर्करामभायां भवति, एका पङ्कमभायाम् , एको धूमप्रभायां भवति २० । 'जाव अहवा. एगे सक्करप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए होज्जा' यावत् अथवा एकः शर्करामभायाम् , एकः पङ्कप्रभायाम् , एकस्तमायां भवति २१, अथवा एकः शर्क राप्रभायाम् , एक: पङ्कप्रभायाम् , एको नैरयिकोऽधःसप्तम्यां भवति ३-(२२) 'अहवा एगे सकरप्पभाए, एगे धूमप्पभाए, एगे तमाए' अथवा एकः शर्क राप्रभायाम् , एको धूममभायाम् , एकस्तमायां भवति २३, ' अहवा एगे सक्करप्पभाए, एगे (जाव अहवा सकरप्पभाए, एगे वालुयप्पभाए, एगे अहे सत्तमाए) यावत्-अथवा-एक शर्कराप्रभा में, एक वालुकाप्रभा में और एक तमः प्रभा में उत्पन्न हो जाता है १८, अथवा-एक शर्कराप्रभा में, एक वालु काप्रभा में और एक अधः सप्तमी में उत्पन्न होता है १९, अथवाएक शकराप्रभा में, एक पङ्कप्रभा में, और एक धूमप्रभा में उत्पन्न होता है २०, (जाव अहवा एगे सक्करप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए होजा) यावत्-अथवा-एक शर्कराप्रभा में, एक पङ्कप्रभा में और एक तमः प्रभा में उत्पन्न होता है २१, अथवा-एक शर्करा: प्रभा में, एक पङ्कप्रभा में और एक नैरयिक अधः सप्तमी में उत्पन्न हो जाता है २२, अहवा-एगे सकरप्पभाए, एगे धूमप्पभाए, एगे तमाए) अथवा-एक शर्कराप्रभा में, एक धूमप्रभा में और एक तमः प्रभा में सकरप्पभाए, एगे वालयप्पभाए, एगे अहे सत्तमाए होज्जा ) (१८) अथवा से શર્કરામભામાં, એક વાલુકાપ્રભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૧૯) અથવા એક શર્કરા પ્રભામાં, એક વાટુકાપ્રભામાં, અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે (૨૦) અથવા એક શર્કરામભામાં, એક પંપ્રભામાં मन से धूमलामा उत्पन्न थाय छे (जाव अहगा एगे सकरप्पभाए, एगे पंकप्पभाए एगे अहे स मोए होज्जा) (२१) अथ। मे २२॥मलाभां, मे પંકપ્રભામાં અને એક તમ.પ્રભામાં ઉત્પન્ન થાય છે. (૨૨) અથવા એક શર્કરાપ્રભામાં, એક પંકપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (भहवा एगे सक्करप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा) (२३) या એક શર્કરામભામાં, એક ધૂમપ્રભામાં અને એક તમાકભામાં ઉત્પન્ન થાય છે. म ७
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy