SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ अथ नवमशतके चतुस्त्रिंशन्स सोद्देशकः चनिदेशक संनिप्तविषयविवरणम् – पुरुषाश्वादि हननवक्तव्यता | पुरुषादि इनने तद्वैरवन्धवक्तव्यता | पृथिवीकायिकादीनां श्वासोच्छ्वासकता। पृथिवीकाधिकादीनां वायुकायिकस्य च क्रियावर्णनम् । नवमश पुरुषाश्वादिहनन तद्वैरवन्ध पुरुषवक्तव्यता । मूलम् - " तेणं कालेणं, तेणं समएणं रायगिहे जाव एवं वयासी - पुरिसेनं भंते ! पुरिसं हणनाणे किं पुरिसं हणइ, णो पुरिसे हणइ ? गोयमा ! पुरिसंपि हणइ, णो पुरिसे वि हाइ | से केगडे भंते ! एवं दुच्चइ - पुरिसंपि हणइ, णो पुरिसे वि हणइ ? गोयमा ! तस्ल णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि, से णं एवं पुरिसं हृणसाणे अणेगे जीवे हणs, से णट्टेणं गोयमा ! एवं बुच्चइ - पुरिसंपि हणइ, णो पुरिले विहणइ । पुरिसे णं भंते! आसं हणमाणे किं आसं हणइ ? णो आसे वि हणइ ? गोचमा ! आसंपि हणइ, चीसवें उद्देशाका प्रारंभ नौवें शतक इस ३४ वे उद्देशकका विषय विवरण संक्षेपसे इस प्रकार है-पुरुष, अभ्व आदिके हननकी वक्तव्यता, पुरुष आदिके हनन करने पर उनकी वैर बंबकी वक्तव्यता पृथिजीकाधिक आदिकोंके श्वासोच्छ्वासकी वक्तव्यता. पृथिवीकारिक आदिकोंकी और वायुकायिक क्रियाका वर्णन | નવમા શતકના ચેવીસમા ઉદ્દેશાના પ્રારંભ નવમાં શતના આ ૩૪ માં ઉદ્દેશકનું સ`ક્ષિપ્ત વિષય વિવરણુ નીચે अभाषे छे.—रुष, अश्व महिना हनन (हत्या)नी रस्तव्यता. पुरुष महिना હત્યા કરનાર જે વેરનેા 'ધ કરે છે તેની વ્યક્તવ્યતા, પૃથ્વીકાયિક વગેરના શ્વાસેાશ્ર્વાસની વક્તવ્યતા. પૃથ્વીકાયિક વગેરે જીવાની તથા વાયુકાયિક઼ાની ક્રિયાની વકઽવ્યતા, भ०-८१
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy