SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६३२ भगवतीस्त्र कुश्रद्धावन्तं कुर्वन्तः, व्युत्पादयन्तः देवगुर्वादिषु संशयमुत्पादयन्तः बहुनि वर्षाणि श्रामण्यपर्यायम् साधुत्वपर्यायं पालयन्ति, 'पाउणित्ता तरस टाणस्स अणालोइय पडिक्कते कालमासे कालं किच्चा अन्नयरेस देवकिबिसिएसु देवकिविसियत्ताए उवव. तारो भवंति ' बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा तस्य स्थानस्य पापस्थानस्य अनालोचितप्रतिक्रान्ताः आलोचनपविक्रमणमकृत्वैव कालमासे फालावसरे कालं कृत्वा मरणधर्म प्राप्य अन्यतरेषु एकतमेषु देवकिल्विपिकेषु देवकिल्विपिकतया उपपत्तारः-उत्पत्तिमन्तो भवन्ति, उत्पद्यन्ते इत्यर्थः । कीदृशेषु तेपु ? इत्याह-'ति पलिओवमट्ठिइएसु वा, तिसागरोवमटिडएसु वा, तेरससागरोवमटिइएप्नु वा ' त्रिपल्योपमस्थितिकेपु वा, त्रिसागरोपमस्थितिकेषु वा, त्रयोदशसागविषयमें संशय उत्पन्न किया करते हैं, और इसी प्रचारमें कुकृत्यमेंअपनी अनेक वर्षों तक आराधित की गई समस्त श्रामण्य पर्यायको व्यतीत कर देते हैं-'पाउणित्ता तस्स ठाणस्स अणालोइयपडिकते कालभाले कालं किच्चा अन्नयरेसु देवकिव्यिसिएट देवकिव्यिसियत्ताए उयवत्तारो भवति' परन्तु जिन्हें स्वप्न में भी अपने इन कुकृत्योंकी आलोचना एवं प्रतिक्रमग करने का भावतक भी नहीं जाता है, और ऐसे ही अकृत्यों में पले पुषे होकर जो अपने पापस्थानोंकी आलोचना प्रतिक्रमण किये विनाही अपने अन्तसमग्रमें परलोक जाते हैं, ऐसे जीव अन्यतर देवकिल्बिषिकोंमें देवकिल्विपिककी पर्यायसे उत्पन्न होते हैं 'तिपलिभोवमहि इएसु वा, तिसागरोवसटिइएस्सु वा, तेरससागरोय. महिइएलु वा' चाहे तो वे तीन पल्योपमकी स्थितिबाले देवकिल्विषिक પ્રકારના પ્રચારમાં (કુકના પ્રચારમાં તે પોતાની અનેક વર્ષ સુધી આરા. ધિત કરેલી શ્રાશ્યપર્યાયને વ્યતીત કરી નાખે છે. 'पाउणिवा तस्स ठाणस्स अणालोइयपडिक कालमासे कालं किचा अन्नयरेसु देवकिबिसिएसु देवकिव्यिसियत्ताए उववत्तारो भव" ५२न्तु पोताना પાપકર્મોની આલોચના કરવાનું કે તેનું પ્રાયશ્ચિત્ત કરવાનું વિચાર સ્વપ્નમાં પણ તેમના મનમાં ઉદ્દભવ નથી. એવા જ એવાજ પાપકૃત્યમાં પિતાનું જીવન વ્યતીત કરીને તેની આલોચના કર્યા વિના તથા તેનું પ્રાયશ્ચિત્ત કર્યા વિના કાળને અવસર આવતાં કાળધર્મ પામીને ત્રણ પ્રકારના કિવિષિક દેવોમાંથી કઈ પણ એક પ્રકારના કિલિબષિક દેવમાં કિલિવષિક દેવની પર્યાયે Suन थाय छे. “ तिपलिओवमद्विइएसु वा, तिसागरोवमटिइएसु वा, तेरससागरो. वमट्रिएसु वा " मेट है तो sil a पक्ष्यापभनी आयुष्य स्थितिवाणा
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy