SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्रिका टी० श०‍ उ० ३२ सू० ३ भवान्तरप्रवेशनकनिरूपणम् ४७. भाए, एगे वालुयप्पभाए, एगे असत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत्अथवा एको रश्नप्रभायां भवति, एको वालुकामभायाम्, एक स्तमायां भवति ८, अथवा एको रत्नप्रभायाम् एको वालुकाप्रभायाम्, एकोऽधः सप्तम्यां भवति ४ ( ९ ) । ' अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा ' REET को नैरयिको रत्नप्रभायां भवति, कएः पङ्कप्रमायाम्, एको धूम प्रभायां भवति १०, । ' जाव अहवा एगे रयणप्पभाए, एगे पंकप्पा, एगे असत्तमाए ' यावत् अथवा एको नैरथिको रत्नप्रभायां भवति, एकः पङ्कमभायाम् कस्तमायां भवति ११, अथवा एको नैरथिको रत्नप्रभायाम्, एकः पङ्कप्रभायाम्, एकोऽधःसप्तम्यां भवति, ३-(१२) इति । अहवा एगे रयणप्पभाए, एगे धूमध्पभाए, एगे प्रभा में उत्पन्न हो जाता है ७, ( एवं जाव एगे रयणप्पभाए, एगे वालुभाए, एगे अहे सत्तमाए होज्जा ) इसी तरह से एक रत्नप्रभा में, एक वालुकाप्रभा में और एक तीसरा तमः प्रभा में उत्पन्न हो जाता है ८, अथवा - एक रत्नप्रभा में एक वालुकाप्रभा में और एक तीसरा अधः सप्तमी में उत्पन्न हो जाता है ९, ( अहवा एगे रयणप्पभाए, एगे पंकष्पभाए, एगे धूमप्पभाए होज्जा ) अथवा - एक रत्नप्रभा में, एक पङ्कप्रभा में और एक तीसरा धूमप्रभा में उत्पन्न हो जाता है १०, ( जाव अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए ) अथवा - एक रत्नप्रभा में, एक पंकप्रभा में और एक तमः प्रभा में उत्पन्न हो जाता है ११, अथवा - एक नैरयिक रत्नप्रभा में एक पंकप्रभा में और एक अधः सप्तमी में उत्पन्न हो जाता है १२, ( अहवा - एगे रयणपभाए, एगे धूमप्पभाए, एगे तमाए होज्जा) अथवा एक नारक અને એક ત્રીજો તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૮) અથવા એક રત્નપ્રભામાં એક વાલુકાપ્રભામાં અને એક ત્રીજો નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૯) ( अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होन्जा) (१०) अथवा અન્યગતિમાંથી નારક ગતિમાં પ્રવેશ કરતા ત્રણ નારકામાંના એક નારક રત્નપ્રભામાં, शेोऽ यं प्रलाभां मने ये धूभलाभां उत्पन्न थाय छे (जाव अहवा एगे रयण भाए, एगे पंकप्पाए, एगे अहे सत्तमाए होज्जा ) ( ११ ) अथवा मे रत्नપ્રભામાં, એક પ’કપ્રભામાં અને એક તમ.પ્રભામાં ઉત્પન્ન થાય છે . (૧૨) અથવા એક રત્નપ્રભામાં, એક પકપ્રભામાં અને એક નીચે સાતમી તમસ્તમપ્રભા નરईभां उत्पन्न थाय छे ( अहवा - एगे रयणप्पभाए, एगे धूमप्पभाए, एगे तमाए
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy