SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ - भगवती त्रिशद्भक्तानि अनशनतयां छिनत्ति, छित्वा, तस्य स्थानस्य अनालोचितपतिक्रान्तः आलोचनपतिक्रमणमकृत्वा कालमासे कालं कृत्वा लान्त के कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्बिषिकेषु देवेषु देवकिल्विपिकतया उपपन्नः ॥मू० १५१॥ - देवकिल्विपिकप्रभेदवक्तव्यता। मूलम्---" कइ विहाणं भंते । देवकिबिसिया पण्णता ? गोयमा ! तिविहा देवकिबिसिया पण्णत्ता, तं जहा--तिपलि ओवमटिइया, तिसागरोवमट्टिइया, तेरससागरोवमट्टिइया । कहिणं भंते ! तिपलिओवमट्टिइया देवकिदिवसिया परिवसंति ? गायमा ! उम्पि जोइसियाणं हिटिं सोहम्लीसाणेसु . कप्पेसु, एत्थ णं ति पलिओवमहिइया, देवकिनिसिया परिवसंति । कहिणं भंते ! तिसागरोवमहिइया देवकिबिलिया परिवसंति ! गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं हिडिं सणंकुमारमाहिदेसु कप्पेसु एत्थ णं तिसागरोवमट्टिइया देवकिबिसिया परिवसंति । कहिणं भंते! तेरससागरोवमट्टिइया देव किब्बिसिया परिवसंति ? मोयमा ! उाप्पं बंभलोगस्त कप्पस्त हिहिं लंतएकप्पे एत्थ णं तेरससागरोवमट्टिइया देवकिब्बिसिया देवा यहां यावत् शब्दसे १४ वें सूत्र में कहे गये श्रामण्य पर्याय पालन करने के बोदका एवं किल्विषिक देवमें उत्पन्न होनेसे पहिलेका सब कथन गृहीत किया गया है ॥ १५ ॥ ભક્તોને પરિત્યાગ કરીને પિતાના પાપસ્થાનકેની આચના અને પ્રતિક્રમણ કર્યા વિના તે કાળને અવસર આવતા કાળ કરીને લાન્તક દેવલોકમાં ૧૩ સાગરોપમની સ્થિતિવાળા કિવિષિક દેવમાં કિલ્વિષિક દેવની પર્યાયે ઉત્પન્ન , થો છે. સૂત્રાર્થ સરળ હોવાથી અહીં વિશેષ વિવેચનની જરૂર નથી. "तचेव जाव" ५४थी २ सूत्रपा8 अय ४२वाना छे, ते सूत्रामा १ सापी मामाच्या छ. ॥ सू. १५॥ .
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy