SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे मूलम् -' तए णं से भगवं गोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समर्ण भगवं महावीरं वंदइ, नमसइ, वंदित्ता -नमंसित्ता एवं वयासी:- एवं देवाशुप्पिया णं अंतेवासी कुसिस्से 1 1 , जमाली णामं अणगारे से णं भंते ! जमाली अणगारे कालमासे कालं कि कहि गए, कहिं दबन्ने ? गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमालीणामं से णं तथा मम एवं. आइक्खमाणस भासमाणस्स पण्णवेमाणस्स परूवेमाणस्स ऐयमहं णो सद्दहइ, णो पत्तिएइ, णो रोएइ एयम असद्दहमाणे, अपत्तियमाणे, अरोएमाणे दोचं पि ममं अंतियाओ आयाए अवकमइ, अवकमित्ता बहूहिं असम्भावुभावणाहिं, तं चैव जाव देव किञ्चिसियत्ताए उववन्ने || सू० १५ ॥ ६२० छाया -- ततः खलुं स भगवान् गौतमो जमालिम् अनगारम् कालगतं ज्ञात्वा यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागत्य श्रम महावीरें वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा एवम् अवादीत् एवं खलु देवानुप्रियाणाम् अन्तेवासी कुशिष्यो जमालिर्नाम अनगारः, स खलु भगवन् ! जमालिरंनगारः कालमासे कालं कृत्वा कुत्र गतः १ कुत्र उपपन्नः ? गौतम ! इति श्रमणो भगवान् महावीरो भगवन्तं गौतमम् एवम् अवादीत् एवं खलु गौतम ! मम अन्तेवासी कुशिष्यो, जमालिर्नाम, स खलु तदा मम एवम् आचक्षाणस्य भाषमाणस्य प्रज्ञापयतः, मख्यतः एतमर्थ नो श्रद्दधाति, नो प्रत्येति, नो रोचंयति एतमर्थम् अश्रद्दधत्, अप्रतियन् अरोचयन् द्वितीयमपि मम अन्तिकात् आत्मना अपक्राम्यति, अपक्राम्य वहीभिः असद्भावोद्भावनाभिस्तदेव' यावत् देवकिल्विषिकतया उपपन्नः । सू० १५ ॥ -
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy