SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ भगवतीसरे वन् द्वितीयमपि वारं, भगन्दनुमतिमन्तरेण पूर्वम् भगवत्समोपान्निर्गतः तदरेक्षया 'दोचंपि' द्वितयमपि, इत्युक्तम् ' श्रमणस्य भगवतो महावीरस्य अन्तिकात्-समीपात् आत्मना-स्वयमेव अनापृच्छयैव अपक्रामति-अपसरति ' अर. कमित्ता वहूर्हि असम्भावुमावणाहि मिच्छत्ताभिणियेसेहिय अप्पाणं च परं च तदुभयं च बुग्गाहेमाणे चुप्पारमाणे बयाई वासाई सामन्नपरियागं पाउणा' भपक्राम्य-निर्गस्य वहीभिः असद्भावोद्भावनाभिः-असद्भावोद्भावना:-असतो वस्तुनः सत्वेन प्रतिपादनानि ताभिः अपत्यकल्पनाभिरित्यर्थः, मिथ्याभिनिवे. शैश्च मिथ्यात्वकदाग्रहैः आत्मानं च परं च तदुभयं च स्वपरोभयं च न्युनाहयन् कुश्रद्धाग्रस्तं कुर्वन, व्युत्पादयन् कुश्रद्रामेव ग्राहयन मिथ्यात्वं प्रापयन्नित्ययः बहूनि-अनेकानि वर्षाणि श्रामण्यपर्यायं-साधुत्वपर्याय पालपति, 'पाउणेत्ता अदमासियाए संलेहणाए अत्ताणं असेइ ' पालयित्वा अर्द्वमासिक्या अर्द्धमापनकर वह पुनः भी श्रमण भगवान महावीरके पास से निकल गया, उसे किसीने वहांसे हटाया नहीं-उनकी अनुमति लिपे विनाही स्वयं हटकर वह वहांसे चला गया 'अवकमित्ता वहहिं असम्भावुभाषणाहिं मिच्छत्साभिणिवेसेहि य अप्पाणं च परंच तदुभयं च घुग्गाहेमाणे चुप्पाएमाणे याहुयाई वासाइं सामन्नपरियागं पाउणह' वहांसे चले जाकर उसने अपनी कपोलकल्पनाओंसे असत् वस्तुको सत्यरूपसे प्रतिपादन करनेवाली असत्य कल्पनाओंसे, तथा मिथ्या कदाग्रहोंसे अपने को, दूसरोंको एवं अपने को दूसरोंको दोनोंको कुश्रद्धायुक्त यनाया, मिथ्यात्वमें खुद डुबा दूसरोंको डुबाया, इस तरहसे अनेक वर्षों तक ऐसेही कुकार्यों का प्रचार करते हुए उसने श्रामण्यपर्यायका पालन किया વીર પાસેથી રવાના થઈ ગયે-કેઈએ તેને ત્યાંથી ચાલ્યા જવાનું કહ્યું ન હતું છતાં પણ મહાવીર પ્રભુની અનુમતિ લીધા વિના તે ત્યાંથી ચાલ્યો ગયો. " भवक्कमित्ता बहूदि असम्भावुभावणाहि मिच्छत्ताभिणिवेसेहिय अप्पाण' पर च तदुभयं च बुग्गाहेमाणे वुप्पाएमाणे बहुयाई वामाई माममपरियागं पाणइ" त्यांथा नीजाने तणे यातानी सपनामाथी-मसत् परतुने સત્યરૂપે પ્રતિપાદિત કરનારી અસત્ય કપનાઓથી તથા મિથ્યાત્વ કદાગ્રહથી પિતાને, અન્યને તથા ઉભયને (પિતાને અને અન્યને) કુશ્રદ્ધાયુક્ત બનાવ્યા, અને મિથ્યાત્વમાં ડૂબેલા તેણે બીજા લેકેને પણ મિથ્યાત્વમાં ડૂબાડયા. આ રીતે અનેક વર્ષ પર્યન્ત આ પ્રકારની કુપ્રરૂપણ કરતાં કરતાં તેણે ગ્રામ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy