SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मैन्द्रिका टी० शे०९ उ० ३२ ० ३ भवान्तरप्रवेशनक निरूपणमे ४५ याम्, एकोऽधः सप्तम्याम् भवति २, अथवा एकस्तमः प्रभायां द्वौ अधः सप्तया १, अथवा द्वौ तमायाम् एकोऽधः सप्तम्यां भवतीति भावः, ४-४-३-३ २-२-१-१- इति विशति ( २० ) अनया सह पूर्वोक्तद्वाविंशत्याः संमेलनेन जाताः सर्वे द्विचत्वारिंशत् (४२ ) । अथ पञ्चत्रिंशद् भङ्गाः प्रदर्श्यन्ते - ' अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे वालुयप्पभाए होज्जा' अथवा एको रत्नप्रभायां भवति, एकः शर्क रामभायाम् एको वालुकाप्रभायां भवति १, ' अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकप्पभाए होज्जा' अथवा एको रत्ने - तमः प्रभा में उत्पन्न हो जाते हैं १, अथवा एक धूमप्रभा में और दो अधः सप्तमी में उत्पन्न हो जाते हैं २, अथवा दो धूमप्रभा मे और एक तमः प्रभा में १, अथवा दो धूनप्रभा मे और एक अधः सप्तमी में उत्पन्न हो जाता है २, अथवा - एक तमःप्रभा में और दो नैरयिक अधः सप्तमी से उत्पन्न हो जाते हैं १, अथवा दो तमः प्रभा में और एक अधः सप्तमी में उत्पन्न हो जाता है इस तरह से ये ४-४-३-३ -२-२-१-१=२० मिलकर हो जाते हैं । २० बीस ये और ऊपर के २२ मिलकर ४२ विकल्प यहांतक प्रदर्शित किये गये- अब और जो बाकीके ३५ भंग हैं - वे इस प्रकार से हैं - ( अहवा - एगे रयणप्पभाए, एगे सक्करपभाए, एगे वालुयप्पभाए होज्जा १ ) अथवा - एक नैरयिक रत्नप्रभा में, एक नैरयिक शर्कराप्रभा में, और नैरयिक वालुकाप्रभा में उत्पन्न हो जाता है १, ( अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे पंक પ્રભામાં અને એક તમઃ પ્રભામા ઉત્પન્ન થાય છે. (૩૬) અથવા નારક પક પ્રભામાં અને એક સાતમી તમસ્તમપ્રભા નરકમાં ઉત્પન્ન થાય છે (૩૭) અથવા એક ધૂમપ્રભામાં અને ખેતમઃપ્રભામાં ઉત્પન્ન થાય છે. (૩૮) અથવા એક ધૂમપ્રભામાં અને એ નીચે સાતમી નરકમા ઉત્પન્ન થાય છે. (૩૯) ખે ધૂમપ્રભામાં અને એક તમપ્રભામાં ઉત્પન્ન થાય છે. (૪૦) અથવા એ ધૂમપ્રમામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૪૧) અથવા એક તમ પ્રભામાં અને એ નીચે સાતમી નરકમા ઉત્પન્ન થાય છે. (૪૨) અથવા બે તમઃપ્રભામા અને એક નીચે સાતમી નરકમા ઉત્પન્ન થાય છે. હવે ત્રિસ ચેાગી ૩૫ વિકલ્પે આપવામા આવે છે— ( अहवा एगे रयण पाए, एगे सकरप्पभाए, एगे वालुयप्पभाए होज्जा ) અથવા એક નારક રત્નપ્રભામાં, એક નારક શરાપ્રભામાં અને એક नार वासुप्रलाभां उत्पन्न थाय छे ( १ ) ( अहवा एगे रयणप्पभाए, एगे सक्करपभाए, एगे पंक पभाए होज्जा ) अथवा अन्य गतिमांथी नारऊ गतिमां प्रवेश
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy