SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ प्रमैन्द्रिका टीका २०९ उ०३३ ६०१४ जमाले मिथ्याभिमाननिरूपणम् ६११. आशाश्वतो वर्तते ? हे जमाले ! किमयं जीवः शाश्वतो वर्तते किंवा ? अयं जीत्रः अशाश्वतो वर्तते ?, 'तरणं से जमाली अगगारे भगत्रया गोयमेणं एवं वृत्ते समाणे संकिए, कंखिए वितिगिच्छिए भेदसमावन्ने कलुससपावन्ते जाए यावि होत्था ' ततः खलु स जमालिरनगारो भगवता गौतमेन एवमुक्तरीत्या प्रश्नद्वयं पृष्टः सन् शङ्कित' 'अयं लोको जीवश्च किं शाश्वतो वर्त्तते इति कथनमुचितं किंवा अशाश्वतो वर्तते इति कथनमुचितम् इत्येत्र शङ्कायुक्तो जातः । काङ्क्षितः - अस्य प्रश्नद्वयस्य इदमुत्तरं सम्यक् नवा सम्यक् इदमपि न वा सम्यक् । इत्येवं लोकजीवयोः शाश्वताशाश्वतविषयक जिज्ञासायुक्तो जातः, विचिकित्सितः - लोकजीत्रयोः शाश्वताशाश्वतविषये अस्मिन्नुत्तरे दत्ते गौतमस्य श्रद्धा भविष्यति न वा इत्येवं हे जमा ! यह लोक शाश्वत है, कि अशाश्वत है ? हे जमाले ! जीव शाश्वत है कि अशाश्वन है ? ' तरणं से जमाली अणगारे भगवया गोयमेणं एवं वृत्ते समाणे किए, कंखिए, विनिगिच्छिए, भेदसमावन्ने, कलुससमावन्ने जाए यावि होत्या ' इस प्रकार के दो प्रश्नों को जब भग वान गौतमने जमालिसे पूछा-तब वे जमालि अनगार यह लोक और जीव शाश्वत है, ऐसा कथन उचित है, कि यह लोक और जीव अशाश्वत है, ऐसा कथन उचित है, इस प्रकार से शंकायुक्त हो गये, कांक्षितइन दोनों प्रश्नों का यह उत्तर ठीक है, या ठीक नहीं है - यह भी ठीक है कि ठीक नहीं है - इस प्रकार वे लोक और जीवकी शाश्वत अशाविषय में इस उत्तर के देने पर गौतमको श्रद्धा होगी या नहीं होगी આ લેાક શાશ્વત છે કે અશાશ્વત છે ? હું જમાલી ! જીવ શાશ્વત છે કે અશાશ્વત છે? "तरण से जमाली अणगारे भगवया गोयमेण एव वुत्ते समाणे संक्रिए, कैखिए, वितिंगिच्छिर, भेदसमावन्ने, कलुससमावन्ने जाए यावि होत्था " જ્યારે ભગવાન ગૌતમે જમાલી અણુગારને આ એ પ્રશ્ન પૂછ્યા, ત્યારે જમાલી અણુગારની કેવી હાલત થઈ હવે સૂત્રકાર પ્રકટ કરે છે (" લેાક તથા જીવને શાશ્વત કહેવા કે અશાશ્વત કહેવા, એ પ્રકારની શકાથી તેઓ યુક્ત થયા. આ મને પ્રશ્નાના આ ઉત્તર ઠીક છે કે હીક નથી, ડિક એમ લાગે કે તે ખન્નેને શાશ્વત કહેવા ઉચિત છે, ઘડિક એમ લાગે કે અશાશ્વત કહેવા ઉચિત છે, ” આ પ્રકારની વિમાસણથી તેએ યુક્ત થઈ ગયા. “ લેાકને તથા જીવને શાશ્વત કહેવાથી ગૌતમને મારી વાત પર શ્રદ્ધા ખેંચશે, કે અશાશ્વત કહેવાથી શ્રદ્ધા બેસશે, ” આ પ્રકારની વિચિકિ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy