SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.९उ ३३सू०१४ जमालेषिश्यामिमाननिरूपणम् ६०९ भगवतां बहवोऽन्तेवासिनः शिष्याः श्रमणा निनन्थाः छद्मस्थाः भूत्वा छद्मस्थापक्रमणेन गुरुकुलान्निर्गमनेन छद्मस्थापक्रमणेन छद्मस्थविहारेण अपक्रान्ता निर्गता विहरन्तिस्म 'णो खलु अहं तहा छ उमत्थे भविता छउमत्थावक्कमणेणं अवकपिए, ' नो खलु अह तथा छद्मस्थो भूत्वा छद्मस्थापक्रमणेन छद्मस्थः सन् अपक्रपणेन गुरुकुलान्निगमनेन छद्मस्थविहारेण उपक्रान्तो निर्गतः नाहं छद्मस्थविहारेग विहरामि इत्यर्थः । अपितु ' अहं गं उप्पनणाणदसणधरे आहा जिणे के वली भवित्ता केवलि अबक्कमणेणं अवकमिए ' अहंखलु उत्पन्नज्ञानदर्शनधरः सम्यक् ज्ञानसम्यग्दर्शनविशिष्टः अईन् निनः केवली-केवलज्ञानी भूत्वा केवलिनां सताम् अपकमणेन केवलिविहारेण अपक्कान्तो विहरामि । 'तएणं भगवं गोयमे जमालिं अणगारं एवं वयासी'-ततः खलु भगवान् गौतमो जमालिम् अनगारम् एवं वक्ष्यमाणप्रकारेण अवादीत'णो खलु जमाली ! केवलिस्स णाणे वा दसणे वा, सेलंसिवा, थंभंसि वा, भवेत्ता छउमत्थावकमणेणं अवकता' जैसे आप देवानुप्रियके अनेक अन्तेवासी-शिष्य श्रमण निर्ग्रन्थ छद्मस्थ होते हुए छद्मस्थापक्रमलेछद्मस्थ विहारले विचरण करते हैं, 'णो खलु अहं तहा छउमत्थे भवित्ता छउमत्थावकमणेणं अवकमिए 'वैसा मैं छद्मस्थ हो करके छद्मस्थ विहारसे विचरण नहीं करताहूं, किन्तु 'अहं णं उप्पण्णनाणदसणधरे अरहो जिणे केवली नवित्ता केवलि अवसमेणं अवकमिए' में तो उत्पन्न ज्ञान दर्शनधारी-सम्यग्दर्शन सम्बग्ज्ञान विशिष्ट अर्हन जिन केवलज्ञानी हो करके केवलि विहारसे विचरण करता हूं, 'तएणं भगयं जमालिं अणगारं एवं वयासी' तय भगवान् गौतमने जमालि तेवामी समणा निगथा छउमत्था भवेत्ता छउमरथावक्कमणेणं अवक्ता " જેવી રીતે આપ દેવાનુપ્રિયના અનેક શ્રમણ નિર્ચ થ શિષ્યો છદ્મસ્થ હોવાથી छ५२.५४थी ७५ विहारथी वियर ४रे छ, “णो खलु अह तक्षा छउमत्ये भवित्ता छउमत्थावक्कमणेण अवस्कमिए ” मेवी शत छस्थ हैसुरत न पाथी छमस्थ विहारथी विय२९५ ४२तेनथी. ५२-तु अहण' उपपपणनाणदसणधरे अरहा जिणे केवली भवित्ता केवली अवक्कमेण अवक्कमिए " હું તે ઉત્પન્ન જ્ઞાનદર્શનધારી-સમ્યગ્દર્શન અને સમ્યજ્ઞાનથી યુક્તઅરિહંત જિન કેવલી (કેવળજ્ઞાની) છું અને કેવલિ વિહારથી વિચરણ કરનારો છું. " तएणं भगव गोयमे जमालि अणगारएव वयाखी " मी मारना मा ४२नी बात सामनीने सगवान गौतमे तेन ! प्रमाणे ४: "णो भ०-७७
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy