SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५७६ भगवतीस्त्रे अनगारः वलीयस्तरं वेदनया अभिभूतः सन् द्वितीयमपि श्रमगान् निग्रन्थान् शब्दयति, शब्दयित्या द्वितीयमपि एवम् अबादीद-मा खलु देवानुभियाः ! शव्या संस्तारका किंकृतः ? कि यते ? एवमुक्ताः सन्तः श्रमणा निग्रंन्धाः ब्रुवन्तिभो स्वामिन् । क्रियते । यदा खलु ते श्रनगा निग्रंन्याः जमालिम् अनगारस् एवम् अवादिपुः-णो खलु देवासुप्रियाणां शय्यासंस्तारकः कृतः, क्रियते, तदा खलु तस्य जमालेरनगारस्य अयमेतद्रूपः अध्यात्मिको यावत् समुदपद्यत-यत् खलु श्रमणो भगवान महावीरः एम् आरूपाति यारत् एवं मरूपयति-एवं खलु चलत् चलितम् , उदोर्यमाणम् उटीरितम् , यावत् निर्जीयमाणं निर्णम् , तत्खलु मिथ्या, इदंच खलु मत्यक्षमेव दृश्यते-शय्यासंस्थारक क्रियमाणः अकृतः, संस्तीर्यमाण' असं स्वतः, यस्मात् खलु शय्यासंस्तारकः क्रियमाणः अवः, संस्तीयमाणः असंस्कृता, तस्मात् चटनपि अचलिगो यावत् निर्यमाणोऽपि अनिजीर्णः । एवं संप्रेक्षते, संप्रेक्ष्य, श्रपणान निग्रन्थान् शब्दवति, शब्दयित्वा एवम् अादीन्-यत् खलु देवानुमियाः । श्रनगो भगवान् महारः एपन.रूपात यावर मरूपयति-एवं खलु चलत् चलितम् तदेवसमें यावत् निर्गनाणम् अनिजोम, ततःखलु जमाले. अनगारस्य एवमाचक्षाणस्य यावत् मरूपात:-प्रत्येकके श्रमणा निर्गन्था एतमर्थ श्रद्दधति, प्रतियन्ति, रोचयन्ति अस्त्वेकले श्रमणा निर्ग्रन्थाः एतमर्थ नो श्रद्दधति, नो प्रतियन्ति, नो रोचयनित तत्र खलु ये ते श्रमणा निग्रंन्याः जमालेरनगारस्य एतमर्थ श्रद्दधति, प्रतियन्ति, रोचयन्ति, ते खलु जमालि चैव अनगारम् उपसंपद्य खलु विहरन्ति, तत्र खलु ये श्रमणाः निग्रंथाः जमालेरनगारस्य एतमर्थ नो श्रदधति, नो प्रतियन्ति नो रोचयन्ति, ते खलु जमाले रनगारस्य अन्तिका कोष्ठकात् चैत्पात् प्रतिनिष्कामन्ति, प्रति. निष्क्रम्य पूर्वानुपूर्वि चरन्तो प्रामानुग्रामं द्रवन्तो यत्रैव चम्पानगरी, यनैव पूर्णभद्रं चैत्यम् यत्रैर श्रमणो भगवान् महावीररतत्रैव उपागछन्ति उपागत्य श्रमण भगवन्तं महावीर विकृत्वः आदक्षिणप्रदक्षिणं कुन्ति, कृत्वा बन्दन्ते नमस्यन्ति, वन्दित्वा नास्थित्वाश्रमण भगवन्तं महावीरम् उपसंपद्य खलु विहरन्ति ।मु० १२॥ टीका-अथ महावीरवाक्यं प्रति जनालेमनारस्प अश्रद्धां प्रदर्शयति"तए णं से' इत्यादि । तर णं से जमाली अगगारे अज्या कयाई, जेणेव समणे 'तएणं से जमाली अणगारे' इत्यादि । टीकार्थ-महावीर भवानके वाक्य के प्रति अनगार जमालिकी अश्रद्धाको सूत्रकारने इस स्त्र द्वारा प्रदर्शित किया है-इसमें उन्होंने "तएणं से जमाली अणगारे " त्यहि ટીકાર્ય–સૂત્રકારે આ સૂત્ર દ્વારા ભગવાન મહાવીર પ્રત્યેની જમાલી - અણગારની અશ્રદ્ધા પ્રકટ કરી છે–
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy