SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 1 प्रमेन्द्रका टो०० ९ उ० ३२ सू०३ भवान्तरप्रवेशनकनिरूपणम् ४१ भवतः, एको नैरयिकः शर्कराममायां भवति १, यावत् अथवा द्वौ नैरयिका रत्न - प्रभायाम् एको नैरयिको वालुकाममायाम् २, अथवा द्वौ नैरयिकौ रत्नप्रभायाम्, एको नैरयिकः पङ्कप्रभाया ३, अथवा द्वौ रत्नप्रभायाम्, एको धूमप्रभायाम् ४, अथवा द्वौ रत्नप्रभायाम्, एको नैरयिकस्तमायाम् ५, अथवा द्वौ नैरयिकौ रत्नप्रभायाम्, एको नैरथिकोऽधः सप्तम्यां भवतीति ६, एवं द्वादश (१२) ' अहवा एगे सकर पाए दो वालुपमाए ' अथवा एको नैरयिकः शर्करामभायां द्वौ नैरयिकौ वालुकाप्रभायां भवतः १, जाव अहवा एगे सकरप्पभाए, दो अहेसत्तमाए " एगे अहे सत्तमा १२) अथवा - -दो नारक रत्नप्रभा में नारक भवग्रहण कर सकते हैं और एक नैरयिक शर्कराप्रभा में नारकभव ग्रहण कर सकता है । अथवा- दो नैरयिक रत्नप्रभामें नारकभव ग्रहण कर सकते हैं और एक नारक वालुकाप्रभा में जन्म ग्रहण कर सकता है २, अथवा दो नैरयिक रत्नप्रभा में और एक नैरयिक पङ्कप्रभा में नारकभव ग्रहण कर सकता है ३. अथवा दो रत्नप्रभा में और एक धूमप्रभा में ४, अथवा दो रत्नप्रभा में और एक तमः प्रभा में नारकभव ग्रहण कर उत्पन्न हो सकता है ५, अथवा- दो नैरचिक रत्नप्रभा में और एक नैरयिक अध' सप्तमी में नारकभव ग्रहण कर उत्पन्न हो सकता है ६, इस प्रकार से ये १२ विकल्प हैं - ( अहवा - एगे सकरप्पभाए दो वालुयभाए ) अथवा एक नैरयिक शर्कराप्रभा में उत्पन्न हो जाता है और दो नैरयिक वालुकाप्रभा में उत्पन्न हो जाते हैं १, ( जाच अहवा एगे erभाए एगे अहे सत्तमाए होज्जा १२ ) ( ७ ) अथवा को नार रत्नप्रलाभां नार ભગ્રહણ કરી શકે છે અને એક નારક શર્કરાપ્રભામાં નારક ભવગ્રહણ કરી શકે છે, (૮) અથવા ખે નારકા રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એક નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૯) અથવા ખે નારક જીવા રત્નપ્રભામાં અને એક નારક જીવ પ`કપ્રભામાં ઉત્પન્ન થાય છે. (૧૦) અથવા છો રત્નપ્રભામાં અને એક ધૂમપ્રભામાં નારક ભવગ્રહણ કરીને ઉત્પન્ન થઈ શકે છે (૧૧) અથવા બે રત્નપ્રભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થઇ શકે છે (૧૨) અથવા એ રત્નપ્રભામાં અને એક તમસ્તમપ્રભામાં નારકભવગ્રહણ કરીને ઉત્પન્ન થઈ શકે છે. આ પ્રમાણે રત્નપ્રભા સાથે ખીજી પૃથ્વીઓના ગથી १२ विट्यो भने छे ( अहवा एगे सक्करत्पभाए, दो वालुयत्पभाग ) ( 13 ) અથવા એક શરાપ્રભામાં ઉત્પન્ન થાય છે અને એ વાલુકાપ્રભામાં ઉત્પન્ન थाय छे. ( जाव अहवा एगे सक्करत्पभाए दो अहे खत्तमाए होज्जा ) (१४) भे भ ६
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy