SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्रमेयवन्द्रिका २० शे०१ उ ०३३ सू०१२ जमाले शानिरूपणम् ५७५ पूर्ववदेव यावत् सर्व प्रव्रज्यादिकं गृह्णाति जमालिः क्षत्रियकुमारः, सामायिकादीनि एकादश अङ्गानि अधीते, ' अहिज्जेत्ता बहूहि चउत्थ छट्ठम जाव मासद्धमासखमणेहि विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ' सामायिकादीनि एकादश अङ्गानि अधीत्य बहुभिरने कश्चतुर्थषष्ठाष्टम यावत् मासाद्धमासक्षपणैः विचित्रैस्तपःकर्मभिः आत्मानं भावयन् विहरति ॥ सू० १२ ॥ जमालिविशेष वक्तव्यता प्रस्तावः । मूलम्--तए णं से जमाली अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- इच्छामि णं भंते ! तुब्भेहिं असणुन्नाए समाणे पंचहि अणगारसएहिं सद्धिं बहिया जणवयनिहार विहरित्तए । तए णं पांचसौ पुरुषों के साथ ग्रहण की यही ऋषभदत्तकी प्रत्रज्याले यहां विशे षता है । और सब उसने पहिले की तरहसे प्रत्रज्यादिक ग्रहण की। क्षत्रियकुमार जमालिने सामायिक आदि ग्यारह अंगोंका अध्ययन किया 'अहिज्जेत्ता बहूहिं च उत्थ छम जावमालद्धमालखमणेहिं विचित्तेहि तवोकम्मे हि अप्पाणं भावमाणे विहरहलामाथिकादि ११ अंगोंका अध्ययन करके फिर उसने अनेक प्रकार के विचित्र चतुर्थभक्त, षष्ठ, अष्ठम मासार्द्धमास क्षपण तपों द्वारा आत्लाको सावित किया ॥५०१२॥ माइयाइ एकारसअगाइ अहिज्जइ ' भासामे ५०० पुरुषो साथे प्रया अप ४री ती ઋષભદત્ત બ્રાહ્મણે એકલા જ પ્રવજયા લીધી હતી. બાકીનું સમસ્ત કથન ઇષભદત્ત બ્રહ્મણની પ્રવજયાના વર્ણન પ્રમાણે સમજવું. ત્યારબાદ ક્ષત્રિયभा२ मालीन सायि: वगैरे ११ भानु ४५यन यु " अहिज्जेता. बहुहिं च उत्थ छहमद जाव मास द्वमाखमणेहि विचितेहिं तवोकम्मे हि अप्पाणं भावेमाणे विहरइ” ११ २५ गेनु मध्यान. ४२रीन त? यतुत (ये દિવસને ઉપવાસ), છ, અમ વગેરે તપસ્યા કરી તથા અર્ધમા ખમણ અને મા ખમણુરૂપ અનેક વિવિધ તપસ્યાઓથી તેણે પોતાના આત્માને ભાવિત કર્યો. એ સૂ. ૧૨
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy