SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श०९ २०३३ सू०१२ जमालेदीक्षानिरूपणम् जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छइ ' ततःखलु तस्य जमालेः क्षत्रियकुमारस्य माता हंसलक्षणेन हंसबद्धवलेन हसचिह्न युक्तेन वा, पटशाटकेन पट्टाम्बराञ्चलेन आभरणमाल्या. लङ्कारं प्रतीच्छति-गृह्णाति, 'पडिच्छित्ता हारवारि जाब विणिम्मुयमाणी, विणि- म्मुयमाणी जमालि खत्तियकुमार एवं वयासी '-पट्टवस्त्राञ्चलेन जमालेराभणमाल्यालङ्कार प्रतीत्य गृहीत्वा हारवारि यावत् धारासिन्दुवारच्छिन्नमुक्तावली प्रकाशानि हारवारिधारादिवत् श्वेतानि अश्रूणि विनिर्मुञ्चन्ती पुनः पुनः परि. त्यजन्ती जमालिं क्षत्रियकुमारम् एवं वक्ष्यमाणप्रकारेण अबादी-' घडियन्ध जाया ! परिकमियव्वं जाया ! अस्मिंच णं अहे णो पमाएयव्यं तिकडु' हे जात ! हे पुत्र ! अस्मि श्वार्थे संयमयोगरूपेऽर्थे घटितव्यम् प्रयत्नो विधेयः अपाप्तानां संयमयोगानां प्राप्तये घटना कार्य सायानेन वर्तितव्यम् , अथच संयमपालने. ऽर्थे यतितव्यम्-यत्नः-कर्तव्यस्त्वया, एवमेव संयमपालने पराक्रमितव्यम्-परा. क्रमो विधेयः, पौरुषाभिमानः सफल. कर्तव्य इति भावः, किश्च अस्मिश्चार्थे प्रव्रज्यानुपालने न प्रमदयितव्यम्-प्रमादो न कर्तव्य इति कृत्वा-इति कथयित्वा घांध लिया-या धर लिया 'पडिच्छिन्ता० एवं बयासी' लेकर हार, वारि यावत्-धारा, सिन्दुवार, छिनमुक्तावली प्रभाके जैले प्रभावाले, अर्थात्-शुभ्र आंसुओंको चार २ बहाती हुई उसने अपने प्रियपुत्र क्षत्रियकुमार जमालिसे इस प्रकार कहा-' घडियन्वं जाया! जयवं जाया परिकमि रब्धं जाया अस्ति च णं अटे णो पमाएयवं तिकट्ट' इस संयम योग रूप अर्थमें तुम प्रयत्न करना, 'जइयवं जाया !' अप्राप्त संयम योगोंकी प्राप्ति के लिये चेष्टा करना, एवं संयम पालन रूप अर्थमें 'यत्न करना, इसी तरहसे संयम पालने में अपने पुरुषार्थको सफल करना, "अस्सिच अटेणोपमाएपब्वं " इस प्रव्रज्याके पालने में प्रमादका सेवन माधी दीघi-aseni "पडिच्छित्ता० एव वयासी" गले ७२, धारा, સિન્દુવાર અને તટેલી માળાનાં મેતી જેવાં શુભ્ર આંસુ સારતી સારતી પિતાના પ્રિય પુત્ર જમાલીને આ પ્રમાણે શિખામણનાં વચને કહેવા લાગી" घडियव्वं त्ति कट्ट" मे ! मी सयम ये॥३५ सभा तु प्रयत्नात २२, जइयव्यं जायाष सात सयम योगानी प्राप्ति माटे येष्टा (यल) કરજે-સાવધાની પૂર્વક સંયમની આરાધના કરજે સંયમની આરાધના भाटे पुरुषार्थ ४२२ . असि च अटे णो पमाएयव्य" भने सयभनी भाराधनामा मे पणन ५ असार ४२११ नही. “जमा. म०-७२
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy