SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ उ.३३ सू०११ जमालेक्षिानिरूपणम् 'जिय विग्धोऽवियवसाहि तं देव ! सिद्धि मज्झे णिहणाहिय रागदोसमल्ले तवेण' हे देव! हे क्षत्रियकुमार ! जित विघ्नोऽपि च त्वं सिद्धि मध्ये वस, निर्यातय च निवारय तावत् तपसा तपोबलेव तपः प्रभावेणेत्यर्थः रागद्वेषमल्लौ, ‘धितिषणिय बद्धकच्छे' धृतिरेव धैर्यमेव धनिकम् अत्यर्थ वद्धा कक्षा येन स तथा, गाढवद्धकक्षःसन् मल्लो मल्लान्तरजयसमर्थो भवति इत्याशयेनोक्तम् ‘धिति धणिय' इत्यादि, 'मद्दाहि अट्ट कम्मसत्तू ' मर्दय चूरय अष्टौ कर्मशत्रून, 'झाणेणं उत्तमेणं मुक्केणं अप्पमत्तो' ध्यानेन उत्तमेन शुक्लेन अप्रमत्तः प्रमादरहितः सन् त्वं सर्वो. त्तमेन शुक्लेन ध्यानेन 'हराहि आराहणपडागंच धीर ! तेलोकरंगमज्झे' हे धोर ! गम्भीर ! त्रैलोक्यग्ङ्गमध्ये त्रिभुवनरूपरङ्गभूमिमश्चमध्ये आराधना पताका हर, तथा च आराधना ज्ञानादिसम्यक् पालना सैव पताका आराधना पताका, तां त्रैलोक्यरूपरङ्गस्थल मध्ये प्रसारय इति भावः. 'पावय वितिमिरधर्मको पालो 'जियविग्यो नि बालाहि तं देव सिद्धिमज्झे णिय णाहिय रागदोसमल्ले तणं' हे देव ! हे क्षत्रियकुमार ! विघ्नों पर विजय पाकर के भी तुम सिद्धि के सध्यमें वसो और अपनी तपस्याके बलसे रागद्वेषरूप मल्लोको पछाड़ो 'तिधणि बद्धकच्छे' धैर्यरूपी कमरको मजबूतीसे बांधकर 'सदाहि अट्टकम्मसत्तू' आठ कर्मरूपी शत्रुओंको चूरो झाणेणं उत्तमेणं प्लुक्शेणं अप्पमत्तो' सर्वोत्तम शुक्ल ध्यानले तुम प्रमादरहित होकर तेल्लोकरंगमज्झे' त्रिभुवनरूप रंग भूमिके मंच पर 'वीर' धीर ! 'हराहि आराहगा पडागं च' आरा. धनारूपी विजयपताको फहराओ ज्ञानादिकोंकी अच्छी तरहसे पालना करना इसका नाम आराधना है, 'पावथ वितिमिरमणुत्तरं केवलं च धद्रियान मने प्राप्त थयेसा मा श्रमायुधमनु पाटन ४२, “ जियविग्घोवि वसाहिं तं देव ! सिद्धि मझे णियणाहिय रागदोसमल्ले तवेणं" है દેવ ! હે ક્ષત્રિયકુમાર ! વિદને પર વિજય પ્રાપ્ત કરીને પણ તમે સિદ્ધિની મધ્યમાં વસે અને તમારી તપસ્યાના પ્રભાવથી રાગદ્વેષ રૂપ મને પછાડો, "घितिधणियवद्धकच्छे " धैय ३५ छोटाने दृढता पूर्व मधीन 'महाहि अटुकम्मसत्तू " मा8 अभ३५ शत्रुसाना भू भू 6वी हो. "हाणेणं उत्तमेणं सुक्केणं अप्पमत्तो" सत्तिम. शुस ध्यान५४, प्रभा २डित , " तेल्लोक्कर गमज्झे धीर ! हराहि आराहणा पडागं च" धीर ! त्रिो ३५ રંગભૂમિના મંચ પર આરાધના રૂપી વિજયપતાકા તમે ફરકાવે. ( જ્ઞાન, દર્શન અને ચારિત્રનું સારી રીતે પાલન કરવું તેનું નામ આરાધના છે)
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy