SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ उ० ३३ ५०१० जम लेक्षानिरूपणम् अमलदाक्षानिरूपणम् ५५१ वृतः सन् जमालेः क्षत्रियकुमारस्य पृष्ठनः अनुगच्छति, 'तएणं तस्स जमालिस्स खतियकुमारस्म पुरी महं ओसा, आसवरा, उसओ पाति जागा णागवरी पिढओ रहा रहसंगेल्लो' तताखलु तस्य जमालेः क्षत्रियकुमारस्य पुरतोऽग्रतो महान्तः अश्वाः महाश्वाः, ते च अश्ववराः अश्वानां मध्ये बराः श्रेष्ठाः, अश्ववाराः इतिचा अश्वारूढपुरुषा इति तदर्थः, उभयतः पाच उभयोः पायोः नागा हस्तिना, नागबरा हस्तिनां प्रधाना. पृष्ठनो रथाः, रथसंगेल्ली रथसमुदायः अनुगच्छति । 'तरणं से जमाली खत्तियकुमारे अमुग्गभिंगारे परिग्गहियतालियंटे ऊसवियसेयछत्ते' ततः खलु स जमालिः क्षत्रियकुमारः अभ्युद्गतभृङ्गारः अभ्युद्गतः अभिमुखस्थापितो भृङ्गारो जलपात्रविशेषो यस्य स तथा, परिगृहीततालान्तः परिगृहीतं तालगन्तं तालव्यजनं यं प्रति स तथा, उन्छूितश्वेतच्छत्रः उच्छितम् उपरि प्रसारितं श्वेतच्छत्रं यस्य स तथा, 'पवीइयसेयचामरवालवीयगिए सब्बिड्डोए जाव णादितरवेणं' प्रवीजिता उद्धृता श्वेतचामरवालानां सज्जित होकर क्षत्रियकुमार जमालिका पिता अपने पुत्र के पीछे २ चला. 'तएणं तस्स जमालिस्ल खत्तियकुमारस्स पुरओ महं आसा, आसवरा, उभओ पासिंणागाणागवरा पिट्टओ रहारह संगेली' क्षत्रियकुमार जमालिके आगे बडे २ श्रेष्ट घोडे चल रहे थे, दोनों तरफ बडे हाथी चल रहे थे. पीछे रथ एवं रथसमुदाय चल रहा था 'तएणं से जमाली खत्तियकमारे अनुग्गयभिगारे परिगहियतालियंटे ऊसविय. सेयछत्ते पवीइय खेय चामरवालवीयाणिए ' जिसके समक्ष भृङ्गारजलपात्र विशेष उपस्थित है, तालवृन्त जिसके प्रति लिया हुआ है, श्वतछत्र जिसके ऊपर तना हुआ है, श्वेत चामर जिसके ऊपर ढोरे जा रहे हैं ऐसा वह क्षत्रियकुमार जमालि सब्बिड्डीए जाव णादितरवेणं' " तएणं तस्स जमालिस खत्तियकुमारस्व पुरओ मह आसा, आखबरा, उभओ पासिणागाणागवरा पिट्टयो रहा रहसगेली" क्षत्रिभा२४मालीनी श्रेष्ठ घासએને માટે સમૂહ ચાલતું હતું, અને પડખે મોટા મોટા ગજરાજો ચાલતા હતા भने तेनी पा७ २५ सन २थसमुदाय यासत तो. "तएण से जमाली खत्तियकुमारे अभुगयभिंगारे परिगहियतालियंटे ऊसवियसेवछत्ते पवीइय सेय चामरवालवीयणिए " नी पासे समा२ (४ात्र विशेष) मा छ, रेनी પાસે પંખાધારી તાલવૃન્ત (પંખે, વીંઝણ) લઈને ઊભા છે, જેના મસ્તક પર શ્વેત છત્ર ધારણ કરાયેલું છે અને તે ચામરો વડે જેને વાયુ ઢોરવામાં मापा रह्यो छ, सवा ते क्षत्रियभार मामी "सबिड्डीए नाव णादितरवेणं" मर्थात् पातानी सघनी २५ द्विथी, “ सबजुईए" समस्त पत्र
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy