SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे जमालिस्स खत्तियस्स पुरओ य मग्गओ य पासओ य अहाणुपुबीए संपडिया' तदन्तरं च खलु वहः उया उग्रजातीयाः भोगाः तद्वंश्याश्च, आदिदेवेनारक्षकत्वे नियुक्ताः तेनैव गुरुत्वेन व्यवहतास्तद्वंश्याश्च भोगनातीयाः यया-औपपातिके यावत् राजन्याः आदिदेवेन वयस्यतया व्यवहताः इक्ष्वाकवः नाभेयवंशजाः, इक्ष्वाकुवंशविशेषभूताः ज्ञाताः कौरवाः कुरुवंशजाः, क्षत्रियाः, ब्राह्मणाः भटा. योधा प्रशास्तार: शासनकर्तारः मल्लकिनः लेच्छकिनः लेच्छकिपुत्राः इत्यादि। एषामर्थ औपपातिके अष्टत्रिंशत्तममूत्रे सत्कृतायां पीयूपवर्षिणी टीकायाम् अवलोकनीयः। महापुरुषवागुरापरिक्षिप्ताः वागुरेत्र वागुरा सर्वतः परिवारण साधात् पुरुषाश्च ते वागुरा च पुरुषागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया महापुरुषसमूहे न परिक्षिप्ताः परिवेष्टिताः सन्तो जमाले: क्षत्रियकुमारस्य पुरतश्च अग्रता, मार्गतश्च पृष्ठतः, पार्श्वतश्च उभयभागतः संभ खत्तियकुमरस्ल पुरओ य मागओ य पासओ य अहाणपुयीए संपडिया' इनके बाद अनेक उग्रजातीय अनेक भोगजातीय किजिन्हें आदिदेवने आरक्षत्वके कोटवाल काममें नियुक्त किया था और उन्होंने जिन्हें गुरुत्वरूपले व्यवहारमें लिया था-ऐसे उनजातिके वंशज पुरुष यावत्राजन्य-आदिदेव द्वारा मित्ररूपसे माने गये पुरुष, इक्ष्वाकु-नाभिराजा के वंशज पुरुष, ज्ञात-इक्ष्वाकु वंशविशेषमें उत्पन्न हुए पुरुष. कौरवकुरुवंशमें नत्पन्न हुए पुरुष, क्षत्रिय, ब्राह्मण, भट योधा एवं प्रशास्ताशासन करनेवाले मल्लकी और लेच्छ की पुत्र-इत्यादि वे अनेक पुरुषोंके समूहसे घिरे हुए क्षत्रियकुमार जलालिके आगेपीछे एवं आजूपास ओय अहणुपुब्बीए संपद्रिया" त्या२ मा भने जय भने भने ગજાતીય કે જેમને આદિ દેવે રક્ષણના કાર્યને માટે નિયુક્ત કર્યા હતા અને તેમણે જેમને ગુરૂત્વ રૂપે વ્યવહારમાં લીધા હતા એવા ઉગ્રજાતિના પુરુષે ચાલતા હતા. આ રીતે ઉગ્રજાતિના અને ભેગ જાતિના પુરુ, અને રાજાએ આદિદેવ દ્વારા વસ્થરૂપે સરખી ઉ મરવાળા માનવામાં આવેલા પુરુષ, ઈક્ષવાકુ-નાભિ રાજાના વંશજ પુરુષ, જ્ઞાત-ઈવાકુ વંશ વિશેષ માં ઉત્પન્ન થયેલા પુરુષ, કૌરવ-કુરુ વંશમાં ઉત્પન્ન થયેલ પુરુષ, ક્ષત્રિય, બ્રાહ્મણ, વૈદ્ધાઓ અને પ્રશાસ્તા (શાસન ચલાવનારા મલકી અને લેચ્છકીપુત્રો ઈત્યાદિને સમૂડથી જેની આગળ, પાછળ અને બાજૂમાં વીંટળાયેલો છે એ તે ક્ષત્રિયકુમાર જમાલી આગળ पध्या (तेनी पासमी २मा समूथी ३२४ने 112 यासी) " तयाण तरच
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy