SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५५० - भगवती तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुस्विकपुरुषान् शब्दयति, आयति, शब्दयित्या आहृय एवं वक्ष्यमाणप्रकारेण अवादी-' खिप्पामेव भो देवाणु. पिया ! सिरिघराओ तिन्निसयसहस्साई गहाय, दोहिसयसहस्सेहि कुत्तिया. वणाओ रयहरणं च पडिग्गह च आणेह, सयसहस्रोणं कासगं च सद्दावेह' भो देवानुप्रियाः । क्षिमेव शीघ्रातिशीघ्रमेव श्रीगृहात् धनभाण्डागारात् त्रीणि शतसहस्राणि लक्षगानि सुवर्णमुद्रां गृहोत्या आदाय तन्मध्यात् द्वाभ्यां शनसह स्त्राभ्या लक्षाभ्यां सुवर्णमुद्राभ्यां कुत्रिकापणात् रनोहरणं च प्रतिग्रह पात्रं च आनयत, शतसहस्त्रेग एकलशेण सुवर्णमुद्रागां काश्यपकं च नापित शब्दगत अ हूयत । 'तरण ते कोटुंबियपुरिसा जमालिस्स खत्तियकुमारम्स पिउगा एवं वुत्ता समाणा हद्धतुट्ठा करयल नार पडिसुत्ता विपमेव सिरिधराभो तिन्निसयसहस्साई तहेव जाव कामवर्ग सदा ति ' तनावलु ते कौटुम्विरुपुरुषाः जमाले क्षत्रियकुमा कारी पुरुषों को बुलवाया-सहावेत्ता' बुलवाकर ' एवं वयासो' उनसे ऐप्ता कहा-'खि पामेव भो देवानुप्पिया ! सिरिघराओ तिनिसय सहस्लाइंगहाय दोहिं लयसहस्सेहिं कुत्तियषणाओ रयहरणं च पडिग्गहं च आणेह, सयलहस्सेणं कासवगं च सदावेह ' हे देवानुप्रियो ! तुम लोग शीघ्रातिशीघ्र ही खजाने से तीन लाख सुवर्ण मुद्राओं को-सोने की मुहरों को लेकर कुत्रिकापण जाओ वहां से दो लाख सोने की मुहरोंसे रजोहरण और पात्र ले आओ तथा एक लाख सोने की मुहरों को देकर नापित को बुलवाओ 'तएणं ते कोडुषियपुरिसा जमालिस्स खत्तियकुमारस्त पिउणा एवं बुता समाणा हट्ठा करयल जाव पडिसुणेता, विप्पामेव सिरिघराओ तिन्निसयसहस्साई तहेव जाव कासवर्ग " सदावेत्ता एवं वयासी ” भने में सवार 2 प्रमाणे धु-" खिप्पामेव भो देवानुप्पिया ! 3 वानुप्रिया! नीश मेटली थी " सिरिघराओ तिन्नि सयसहस्साई गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरण च पडिग्गहं च आणेह, सयसहस्सेणं कासवगं च सहावेह " ए सुवर्ण मुद्रामा (सोना મહારે) લઈને કુત્રિકહાટે જાઓ ત્યાં બે લાખ સોનામહોર આપીને જે હરણ અને પાત્ર લઈ આવે, તથા એક લાખ સેનામહોર દઈને નાઈને (घायलने) मायावी. दा. ( तएणं ते कोडु बियपुरिसा जमालिस खत्तिय कुमारस्स पिउणा एवंवुना समाणा हद्वतुट्ठा करयल जाव पडिसुणेत्ता, खिप्पामेव सिरिघराओ तिन्निसयसहस्साई तहेव जाव कासवगं सदावे ति" क्षत्रियभार
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy