SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भगवतीय नाह-गंगेया! सत्तविहे पण्णत्ते' हे गाङ्गेय! नैरयिकप्रवेन सप्तविधं प्रज्ञप्तम् , 'तं जहा-रयणप्पभापुढविनेरइयपवेसणए जाव अहेसत्तमापुढ विनेरइयपवेसणएं। तद्यथा-रत्नप्रभापृथिवीनरयिकमवेशनकम् , यावत् शर्करामभापृथिवीनरयिकप्रवेशनम्, वालुकाप्रभापृथिवीनरयिकप्रवेशनकम् , पङ्कमभापृथिवीनैरयिकप्रवेशनकम्,धमप्रभापृथिवीनरयिकमवेशनझम् , तमः प्रभापृथिवीनैरयिकमवेशकम् , अंधःसप्तमपथिवीनैरयिकप्रवेशनकस् । गाङ्गेयः पृच्छति-'एगेणं भंते । नेरइए नेरइयपवेसणएंण पविसमाणे किं रयणप्पभाए होज्जा, सकरप्पभाए होजा, जाव अहेसत्तमाए होज्जा ? ' हे भदन्त ! एकः खलु नैरयिकोगत्यन्तगदुद्वर्तनं कृत्वा नैरयिकप्रवेश नकेन प्रविशन् कि रत्नप्रभायां भवति-उत्पद्यते ? किं वा शर्करामभायां भवति ? प्रभु कहते हैं (गंगेया! सत्तविहे पण्णत्ते) हे गांगेय ! नरयिकप्रवेशनक सात प्रकार का कहा गया है-(तं जहां ) वह इस प्रकार से है-(रंयणप्पभापुढविनेरइयपवेसणए जाव अहे सत्तमा पुढविनेरइयंपवेसणए) रत्नप्रभापृथिवीनैरयिक प्रवेशनक यावत्-शर्कराप्रभापृथिवीनैरयिकप्रवेशनक, चालुकाप्रभापृथिवीनैरयिकप्रवेशनक पङ्कप्रभापृथिवीनैरयिकप्रवेशनक, धूमप्रभापृथिवीनैरयिकप्रवेशनक, तमः प्रभापृथिवीनरयिकप्रवेश नक, और अधः सप्तमपृथिवीनरयिकप्रवेशनक; अब गांगेय प्रभुसे ऐसा पूछते हैं-(एगे णं भंते ! नेरइए नेरइयपवेसणएणं पविसमाणे किं रयण प्पभाए होजा, सक्करप्पभाए होजा, जाव अहे सत्तमाए होजा) हे भदन्त! एक नैरयिक गत्यन्तर से निकल करके नैरयिक प्रवेशनक द्वारा नरक में प्रवेश करता हुआ क्या रत्नप्रभा में उत्पन्न होता है ? या शर्कराप्रभा मडावीर प्रभुने। उत्तर-" गंगेया ! मत्तविहे पण्णत्त " मांगेय ! १२थि: प्रवेशमा सात ४२ ४ह्यां छे. " तजहो" ते प्रहा। नाय प्रभारी छे. , “ रयणप्पभाए पुढविनेरइयपवेसणए जाव अहे सत्तमा पुढविनेरइयपंवे. सणए" (१) २त्नप्रसाव नै२यि: प्रवेशन, (२) शरामाकी २२यि પ્રવેશન, (૩) વાલુકાપ્રભાપૃથ્વી નૈરેયિક પ્રવેશનક, (૪) પંકપ્રભાપૃથ્વી નૈરયિક પ્રવેશનક, (૫) ધૂમપ્રભા પૃથ્વી નરયિક પ્રવેશનક, (૬) તેમપ્રભાપૃથ્વી નૈરયિક પ્રવેશનક અને (૭) અધઃસપ્તમપૃથ્વી નરયિક પ્રવેશનક. गेय म॥२ने प्रश्न-"एंगे णं:भंते । नेरइए नेरइयपवेसणएणं पविसमाणे किं रयणप्पभाए होज्जा, सक्षरप्पभाए होज्जा, जाव अहे सत्तमाए होज्जा ?" હે ભદન્ત ! અન્ય ગતિમાંથી નીકળીને નરયિક પ્રવેશનક દ્વારા નરકમાં પ્રવેશ કરતા એક નારક શું રત્નપ્રભામાં ઉત્પન્ન થાય છે કે શર્કરાખેમાં ઉત્પન્ન થાય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy