SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४७४ भगवतीस तातौ ! हिरण्यादेः मम वा हृयोमध्ये कः पूर्वमेव गमनाय उत्यहने, कः पश्चाद्वा गमनाय वा उत्सहते, इति न कोऽपि जानाति, नन् इच्छामि खलु अम्बतातौ ! युष्माभिरभ्यनुज्ञातः सन श्रमणम्य भगवतो महावीरस्य अन्ति के मुण्डो भूत्वा अगारान् अनगारितां पत्रजितुम् ? ।। १० ७॥ मूलम् - तए णं तं जमालि खत्तियकुमार अस्मताओ जाहे णो संबाएंति, विषयाणुलोमाहिं वहुहिं आघवणाहिय एग्णवाहिय सन्नवणाहिय, विन्नवणाहिय आघवेत्तए वा, पन्नवेत्तए वा, सन्नवेत्तए वा विन्नवेत्तए वा ताहे विसयपडिकूलाहिं संजमभयुठवेयणकराहि पन्नवणाहिं पन्नवेमाणा एवं बयासी-एवं जाया ! निग्गंथं पावयणं सच्चं अणुतणं केवलं जहा आवस्सए जाव सव्वदुक्खाणमंतं करेंति अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया जवा चावेयव्या, वालुयाकवलेइव निस्साए गंगावा महानदी पडिसोयगमणयाए महासमुद्देवा भुयाहि दुत्तरो तिक्खंकमियव्यं गरुवं लंवेयत्वं असिधारमं वयं चरियव्वं, नो खल्लु कप्पड़ जाया! समणाणं निग्गंथाणआहाकम्मिएत्तिवा, उद्देसिएइ वा, मिस्सजाएइ वा, अज्झोयरएइ वा, पूइएइ वा, कीएइ वा, पामिच्चेइवा,अच्छेज्जेइ वा, अणिसटेइ वाअभिहडेइ वा,कंतारभत्तेइ वा, दुविभक्खभत्तेइ वा, गिलाणभत्तेइ वा, वदलियाभत्तेइसको छोड दंगा या यह मुझे छोड देगा. इसलिये मैं चाहता हूं कि में हे माततात ! आपसे आज्ञा प्राप्त कर श्रमण भगवान महावीरके पास संयम धारण कर लूं ।। सू०७॥ ચાલ્યું જશે કે આપણે તેને છેડીને ચાલ્યા જવું પડશે ? તેથી હું માતાપિતા ! હું આપની આજ્ઞા લઈને શ્રમણ ભગવાન મહાવીરની પાસે સંયમ ધારણ કરવા માગું છું. સૂ૦ ૭ ||
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy