SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४७ भगवती तेयम् द्रव्यम् अलं पर्याप्तं भवति, तत्र विपुल प्रचुरं धनं गवादिकम् , कनकम्सुवर्णम् , रत्नानि-कके तनादीनि, मणयश्चन्द्रकान्तादयः, मौक्तिकानि प्रसिद्धानि शहवाश्च दक्षिणावर्ताः, शिलाः, प्रवालानि-विद्रुमाणि, रक्तरत्नानि पदमरागास्तानि आदिर्यस्य तत्तथा एतत् यत् सत् सारस्वापतेयम् , सत्-विद्यमानं शोभनं वा सारं सारभूतं प्रधानमित्यर्थः, स्वापतेयं द्रव्यं, तत् 'जाव आसत्तमाओ कुलवसाओ पफामं दाउ, पकामं भोत्तुं, पकामं परिभाएउ ' यावत् यावत्कालपर्य न्तम् आसप्तमात् कुलवंश्यात् कुललक्षणशे भवः कुलवंश्यस्तस्मात् तमभिव्याप्य आगामिसप्तमकुलवंशोत्पन्नजनपर्यन्तमित्यर्थः प्रकामं यथेष्टम् दातुं दीनादिभ्यो वितरितम् अलं पर्यप्तं भवति इति पूर्वेणान्वयः एवं प्रकामं भोक्तुं स्वयं परिभोक्तुमल भवति, प्रकामं परिभाजयितुं दायादादिभ्यो विभाजयितुं पर्याप्त भवति, ' तं अणुहोहि ताब जाया ! विउले मागुस्सए इडिसकारसमुदए ' तत् पितवार्यक-पिताके प्रपितामह इनसे चला आया हुआ बहुतसा हिरण्य, सुवर्ण, कांसा एवं वस्त्र ‘विलधणग जाव संतसारसावएज्जे' मधुर गवादिक रूप धन, प्रचुर सुवर्ण, कतनादि रत्न, चन्द्रकान्त आदि मणि, मुक्ता, दक्षिणावते शंख, शिलाप्रवाल-मूंगा, रक्तरत्न-पद्मराग यह सघ सारभूत द्रष्य अपने पास मौजूद है। और यह सारभूत द्रव्य इतना अधिक है कि 'जाव आसत्तमाओ कुलवंसाओ पकाम दा पकामं भोतं पकामं परिमाए उ ' इसे आगामी सान पीढी तक भी यथेष्ट रूपसे दान किया जाय, यथेष्ट रूपसे स्वयं अपने परिभोगमें खर्च किया जाय तथा यथेष्ट रूपले दायादिकोंमें विभाग करके दिया जाय तब भी समाप्त नहीं हो सकता है। सो तुम 'तं अणुहोहि ताव जाया ! विवले माणुस्लए इकिसकारसामुदए' हे पुत्र! पहिले इस ९ पुत्र! त२१ माय (पिता), प्राय (पान पितामह भने पित. પ્રાર્થક (પિતાના પ્રપિતાડ) ના સમયથી ચાલ્યું આવતું વિપુલ હિરણ્ય (या), सुमधु, ४iसु, पत्री, विधुर गाय मा ३५ धन, प्रयु२ सुवर्ष, કકેતન આદિ રત્ન, ચન્દ્રકાન્ત આદિ મણિ, મેતી, દક્ષિણાવર્ત શંખ, શિલા પ્રવાલ, રક્તરત્ન-પદ્યરાગ વગેરે બધું સારભૂત દ્રવ્ય આપને ત્યાં મેજૂદ છે. ते सारभूत द्र०५ मेटतु मधु छ , " जाव आसत्तमाओ कुलवंसाओ पझामं धापकामं भोत्त पकामं परिभाएज" ती सात पेटी संधी यथेष्ट ३२ हान કરવામાં આવે, પિતાના ભેગે પગની પાછળ ખર્ચી નાખવામાં આવે અને યથેષ્ટ રૂપે વારસદારે વચ્ચે વહેંચી આપવામાં આવે, તે પણ ખૂટે તેમ નથી "त अणुहोहि ताव जाया ! विउले माणुस्सए इइढिसकारसमुदए " at 3
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy