SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिकाठीश०९६०३३सू०७ जमालिवक्तव्यनिरूपणम् ४६७ द्रवः उत्पत्ति पां ते तथा, तत्र उच्चारः-पुरीषम्, प्रलवणं मूत्रम्, सिंघाण नासिकामलम् अन्यत् स्पष्टम् , ' अमणुन्नदुरुचमुत्तइयपुरीसपुग्ना' अमनोजदूरूप मूत्रपूतिकपुरीषपूर्णा: अमनोज्ञाश्चते दूरूपेण कुत्सितरूपेण विरूपेण सूत्रेण पूति. केन-कथितेन पुरीषेण च पूर्णाश्चेति-अमनोज्ञदुरूपपूतिकपुरीपपूर्णा स्यगंधु सासा असुभनिस्सासा उब्वेयणगा, बीभत्था, अप्पकालिया, लहूसगा, कलमलाहिवा सदुक्खबहुजणमाहारणा' मृतगन्ध्युच्छासाः अशुभनिःश्वासाः उद्वेजनकाः मृतस्येव गन्धो यस्य स मृतगन्धिः एतादृश उच्छवासो येषां ते सतगन्ध्युच्वासाः तथा अशुभनिःश्वासाः अशुभः अनिष्टो निःश्वासो येषां ते तथा, अतएव उद्वेजनकाः उद्वेगोत्पादका, उच्छासश्च वायुग्रहणं, निश्वासस्तु वायुनिर्गमः । वीभत्साः जुगु. प्सोत्पादकाः अल्पकालिकाः लघुस्वकाः तुच्छस्व मारा:, कलमलाधिवासदुःख इनकी उत्पत्ति उच्चार-विष्ठा, प्रल वग-नून, सिंघाण-पालिका मल आदि अपवित्र कारणों से होती है, 'अनणुन दुरुष सुत्त पूश्य पुरीसपुन्ना" अमनोज्ञ तथा कुत्सित रूपवाले सूत्र से, तथा सडे हुए विष्ठा से ये परिपूर्ण रहते हैं, 'अयगंधुस्साला, अनुमनिस्साप्ता, उधेयणगा, बीभत्या, अप्पकालिया, लहूलगा, कलमलाहि था, सक्षपष्टजणसाहारणा' इनका उच्छ्वास मरे हुए की गंध के जैसा गंधवाला होता है, निश्वास इनका अनिष्ट होता है, अतएव ये उछे गोत्यादक होते हैं, वायुका ग्रहण करना उच्छवास और वायुका छोडना इसका नाम निश्वाप्त है। ये बीमल-जुगुप्ता के उत्पादक होते हैं, अल्पकाल रायी (રુધિર) નું ક્ષરણ થયા કરે છે. આ રીતે તે કામગ વમન, પિત્ત, કફ वीर्य भने शशितनु क्ष२९५ ४२ना२। छे -या२ (भ), प्रसमा ( भूत्र), સિંઘાણ (નાકમાંથી નીકળને ચીકણે પદાર્થ ) આદિને કારણે તેની ઉત્પત્તિ थाय छे. “ अमणुन्नदुरूवमुत्तपूइयपुरीसपुन्ना ” ममताज तथा मुसित ३५१४ा भूत्रथी, तथा सती मेवी विष्ठाथी परिपूर्ण डाय छे, “ मयगंधुसासा, असुभनिस्मासा, उव्वेयणगा वीभत्था, अप्पकालिया, लहूसगा, कलमला डि वा, सदुक्खबहुजसाहारणा" तमना २ास शमांनी नीती पास જેવી અજવાળે હિય છે, તેને નિ:શ્વાસ અનિષ્ટ હોય છે, તે કારણે તેઓ ઉગજનક હોય છે વાયુને ઝડણ કરવાની ક્રિયાને ઉચ્છવાસ કહે છે અને વાયુને બહાર કાઢવાની ક્રિયાને નિઃશ્વાસ કહે છે. તેઓ જગમ્રાજનક હોય છે, અલપકાળ સ્વામી હોય છે, તુચ્છ સ્વશા વવાળા હેય છે, પિતાની અંદર રહેલા અશુભ દ્રવ્ય વિશેષના અવસાનને
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy