SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श०९ ३०३३ सू०६ जमालिवक्तव्यतानिरूपणम् 'अस्थिवर्थः सुखं मासे, त्वचि भोगाः स्त्रियोऽक्षिपु ! गतौ योनं स्वरेचाज्ञा सर्व सत्वे प्रतिष्ठितम् ।। इत्यादि रूपं व्यञ्जनं शुभमप तिलादि गुणाः शौर्यादयःतै उपेतं युक्तं यत्तत्तथा 'उत्तमवलवीरियसत्तजुत्तं विष्णाणवियखणं' उत्तमबलवीर्यसत्वयुक्तम् उत्तसैबलवीर्यसत्त्वेयुक्त यत्तत्तथा, तब वलं, शारीरिक सामर्थ्यम्, वीर्य मानसिकसामर्थ्यम् सत्यम आत्मसमुत्थसामयम् । विज्ञानविचक्षणं विज्ञाने विचक्षणं निपुणं विज्ञान विचक्षम् । ससोहगगुणसमुस्सियं अभिजायमहक्खमं विविवाहिरोगरहियं, ससौभाग्यं सौभाग्येन सचिनगुणसाच्छित च, 'अमिजासमहासनम्, अभिजानं कुलीनं महती क्षमा यत्र तत् महाक्षमं चेति कर्मधारये अशिजानमालम विविधव्याधिरोगरहितम् ‘निबत्यउ त पंचिदिएपडुथ रहमजोर णत्वं' निरुपहतम् अविघशानकातायुश्चातम्, उदात्तम् उत्तम गादिशुणयुक्ता " अस्थित्यर्थः लुख मासे, त्याच योगाः स्त्रियोऽक्षिषु । पती यानं स्वरेचाज्ञा सर्व सत्वे प्रतिष्ठितम् ।।" इत्यादि रूप लक्षण है शुभ, अपा, तिल, आदिरूप व्यञ्जन है, शौर्य औदार्य रूप गुण है। लो इन सब उत्कृष्ट रूपादिकोंसे युक्त हे वेटा! तेरा यह शरीर है ' उत्तमबलवीरियसत्तजुत्तं विष्णाणवियखण' तथा उत्तम शारीरिक लामीले उत्तम मानसिक सामर्थले, उत्तम आत्मिक सामय से एवं उत्तम विज्ञान सम्बन्धी विचक्षणताले भी यह युक्त है, 'ससोहगगुणसमुस्लियं अभिजाय महक्खम, विविवाहि. रोगरहियं 'सौभाग्यसे यह सुशोभित है, गुणोंछे उन्नत है, कुलीन है और बड़ी भारी क्षमा जिसमें है ऐला है, इनमें किसी भी प्रकारकी व्याधि और रोग नहीं हैं, 'निस्वयउदत्तल, पंचिदिय बडयं पढस. जोषणस्थं' वातपित्त आदि जन्य उपघात इसमें अविद्यमान है उत्तम “ अस्थिष्यर्थः सुखं मासे, त्वचि भोगाः सियोऽक्षिसु । गतौ यानं स्वरे घानां सर्वं सरदे प्रतिष्ठितम् ॥". આ ગાથામાં દર્શાવેલા લક્ષણથી, અષા, તલ આદિ શુભ લક્ષણેથી भने शीय, मोहाय माहि गुहाथी, उमेट ! ता३ शरीर युक्त छ. " उत्तमनस्वीरियसत्तजुर्त विण्णाणवियक्खणं " तथा ते उत्तम शाश: साम થી, ઉત્તમ માનસિક સામથી, ઉત્તમ અધ્યાત્મિક સામર્થ્યથી અને ઉત્તમ विज्ञान (विशिष्ट ज्ञान ) समधी वियक्षताथी पर युस्त छ " समोहगा गुणसमुस्सिय अभिजायमहक्सम, लिविहवाहिरोगरहियं " ते सौभाग्यथा વિભૂષિત છે, ગુણથી ઉન્નત છે, કુલીન અને ક્ષમાસંપન્ન છે, અને તે કઈ ५६ ५४१२नी व्याधि भने शाथी २हित छ. “ निरुवहयउदत्तलटुं, पचिंदिय
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy