SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रपचन्द्रिका टी० श०९ ४० ३३ ०६ जमालिवक्तव्यनिरूपणम् " नान्यथा इत्यर्थः, यत् खलु यूयं माम् एवं त्रक्ष्यमाणरीत्या वदथ - प्रतिपादयथतुमसि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते तं चेत्र जाव पत्र हिसि ' जात ! हे पुत्रमसि खलु अस्माकम् एकः पुत्रः इष्ट:- अभिवान्छितः कान्तः कमनीयः, तदेव यावत्-प्रियः मनोज्ञः, मतोऽमः स्थैर्यः, विश्वस्तः संमत, बहुमतः अनुमतः, भाण्डकरण्डक समानः, रत्नं, रत्नभूतः जीवितोत्सविकः, हृदयानन्द - जननः, उदुम्बरपुष्पमित्र दुर्लभः, श्रवणतया किमङ्ग पुनः दर्शनतया, तत् नो खलु जात वयम् इच्छाम स्वत्रक्षणमपि विप्रयोगम्, तत् आस्व तावत् यावत् वयं जीवामः, ततः पश्चात् अम्मासु कालगतेषु सत्सु परिणतवयाः वर्द्धितकुलवंशतन्तुकार्ये निरपेक्षः सन् भगवतः समीपे झुंडो भूत्वा अगारात् अनगारितां प्रत्रनिष्यसि इति, तत्र यदुक्तम् - अस्मासु कालगतेषु सत्सु मत्रजिष्यसि इति, तदाश्रित्य जमालिः माह - ' एवं खलु अम्मताओ ! माणुस्सए भवे अणेगज इजरामरणरोगसारीर माणसपका मदुक्ख वेयणव सणस तोवदवाभिभूए ' तुम ऐसा कहते हो कि तुम मेरे एकही पुत्र हो, तुम मुझे इष्ट, कान्त यावत्- प्रिय, मनोज्ञ, मनोऽम, स्थैर्य, विश्वस्त, संमत, बहुमत, अनुमत एवं भाण्डकरण्डक समान हो, रहन, रत्नभूत हो, जीवितोत्सविक हो, हृदयानन्दजनक हो सुनने में भी उदुम्बर पुष्पके जैसे दुर्लभ हो, दर्शनकी तो बातही क्या, इसलिये हे पुत्र ! हम चाहते हैं कि हमारे जीवनकाल तक तुम घर पर ही रहो, क्योंकि हमलोग तुम्हारे बिना एक क्षणभर भी नहीं रह सकते हैं, आदिर सो ये सब आपका कहना ठीक हैं परन्तु ' एवं खलु अम्मताओ माणुस्सए भवे अणेगजाइजरा मरणरोगसारीरमाणसपकाम दुक्खये यणवसणसतोवद्दवाभिभूए' हे मात "1 હું માતાપિતા ! જે તમે એવુ' કહેા કે તુ... અમારા એકના એક પુત્ર छे, तु' भने इष्ट, अन्तु, प्रिय, मनोज्ञ, भनोभ, स्थैर्य, विश्वस्त, सभत, बहुभत અને અનુમત તથા ઘરેણાંની પેટી જેવા, રત્નજેવા રત્નદ્ભુત, અતિત્સવિક અને આનન્દજનક છે. તારૂ શ્રત્રણ પણ ઉદુમ્બર પુષ્પની જેમ દુલ ભ થઈ ગયું છે, તે તારા દર્શનની તેા વાત જ શી કરવી! તેથી હે પુત્ર! અમે તારા એક ક્ષણના પણુ વિયેગ ઇચ્છતા નથી, અમારા જીવન પર્યન્ત તું અમારી પાસે ( ઘરમાં ) જ રહે અને અમારા મરણુ ખાદ્ય વશવેલાની વૃદ્ધિ કર્યાં પછી તું વૃદ્ધાવસ્થામાં અગીકાર કરશે. ” આપની આ વાત ખરી છે, પરન્તુ " एवं खलु अम्मताओ माणुस्सए भवे अणेगजा हजरामरण रोग सारीर माणुस्सर काम
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy