SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्रिकाठीका श०२७०३३०६ जमालिवक्तव्य निरूपणम् પૂર के पुब्वि तं चैव जाव पव्वइसए । तरणं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी- इमाओ य ते जाया ! विपुलकुलबालियाओ सरितयाओ सरिसव्वयाओ सरिसलावण्णरुव. जोन्वणगुणोववेयाओ सरिसएहिं तो कुलेहिंतो अणिएलियाओ कलाकुलसन्त्रकाललासियसुहोचियाओ मद्दवगुणजुत्तनिउणविणओवयारपंडिय वियकखणाओ मंजुल मिय महुरभणियत्रि हसियविपेक्खियगइविलास चिट्टियविसारयाओ, अवि कलकुल सीलसालिणीओ विसुद्ध कुलवंससताणतंतुवद्धण पगन्मुन्भवप्पभाविणीओ मणोणुकूलहियइच्छियाओ अतुझ गुणवल्लहाओ उत्तमाओ निच्चं भावानुरन्त सव्वंगसुंदरीओ भाणियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले माणुस्सर कामभोगे, तओपच्छा मुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहि कालगएहि जाव एव्वइ हिसि ॥सू०६॥ " छाया - ततः खलु स जमालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीत् - तथापि खलु तत् अम्बतात ! यत् खलु यूयं माम् एवं वद-त्वमसि खलु जात ! अस्माकम् एकः पुत्रः इष्टः कान्तः, तदेव यावत् निष्यति इति, एवं खलु अम्बतात ! मानुष्यको भवः अनेकजाति जरामरणरोगशरीरमानसकामदुःख वेदनन्यसनशतोपद्रवाभिभूतः अधुनः अनियतः आशाश्वतः सन्ध्यारागसदृशो जळबुदबुदसमानः कुशाग्रजलविन्दुसन्निभः स्वप्नगतदर्शनोपमो विद्युल्लताचञ्चलः अनित्यः शटनपनन विध्वंसनधर्मः पूर्व वा पश्चाद् वा अवश्यं विमान्य भविष्यति, तत् कोऽसौ खलु जानाति - अम्बतात ! कः पूर्व गमनाय, कः पश्चात् गमनाय, तत् इच्छामि खलु अम्वतातौ ! युग्माभिरभ्यनुज्ञातः सन् श्रमणम्य भगवतो महावीरस्य यावत् प्रत्रजितुम् ? ततः खलु तं जमालि क्षत्रियकुमारम् अम्चापितरौ एवमवादिष्टम् इदं च ते जात ! शरीरकं प्रविशिष्टरूपलक्षणव्यञ्जनोपेतम् उत्तमवीर्यसत्वयुक्तं विज्ञानविचक्षणं ससौभाग्यगुण भ० - ५७
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy