SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रमेrचन्द्रिकाटीका २०९४०३३०५ जमालिवक्तव्यनिरूपणम् णात् हे जात ! हे पुत्र ! आस्त्र तिष्ठ तावत् गृहस्थाश्रमे एव स्थिति विधेहि तावत् यावत् कालपर्यन्तं वयं जीवामः, ततः पश्चात् अस्मासु कालगतेषु मरणधर्मे प्राप्तेषु सत्सु परिणतवयाः वृद्धावस्थासम्पन्न वर्जित कुलवंशतन्तुकार्ये वर्द्धितः पुत्रपौत्रादिभिवृद्धिमुपागतः कुलवंशतन्तुः कुळरूपो वंशः स एव तन्तुः दीर्घस्व सादृश्यात् कुलवंशतन्तुकार्य कृत्यं कुलवंशतन्तुकार्य तस्मिन् निरपेक्षः गार्हस्थ्यस्य सकलप्रयोजनमपेक्षारहितः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे मुण्डो भूला अगारात् गृहात् निर्गत्य अनगारितां साधुतां प्रवजिष्यसि प्राप्स्यसि, ज्यां ग्रहीष्यसीत्यर्थः ॥ ०५ ॥ मूलम्-तप णं से जमाली खत्तियकुमारे अम्मापि - यरो एवं वयासी तहावि णं तं अम्माताओ ! जं णं तुब्भे ममं एवं वदह तुमंसणं जाया ! अम्हं एगे पुत्ते इट्टे कंते तं चैव जाव पवइहिसि, एवं खलु अम्मताओ ! माणुस्सए भवे अणेगजाइजरामरणरोग सारीरमाणसहस पका मदुक्खवेयणवसणसतोववाभिभूए अधुए अणियए असासए संझन्भरागसरिसे जलबुब्बुसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदंसणोवमे विज्जुलयाचंचले अणिज्जे सडणपडणविद्धंसणधम्मे पुद्धिं वा, पच्छावा, अवस्सविप्पजहिय भविस्स, से जीते हैं - तबतक तुम घर परही रहो- बाद में हम लोगोंके परलोक होजाने पर और तुम्हारे द्वारा कुलरूप वंशतन्तुकी वृद्धि हो चुकने पर तुम श्रमण भगवान् महावीर के पास संयम धारण कर लेना. इस समय तक तुम वृद्ध हो जाओगे,, और तुम्हारा संसारिक कृत्य सब समाप्त हो जावेगा, उसमें फिर तुम्हारी अपेक्षा रहेगी नहीं, ॥ सू. ५ ॥ ४४७ તેથી જ્યાં સુધી અમે જીવન્ત છીએ, ત્યાં સુધી તું ઘરમાં અમારી સાથે જ રહે. અમારૂ મૃત્યુ થઈ ગયા પછી અને કુલરૂપ વશવેલાની વૃદ્ધિ થઈ ગયા પછી, તુ શ્રમણ ભગવાન મહાવીરની પાસે સયમ અગીકાર કરશે-ત્યાં સુધીમાં તું વૃદ્ધ પણ થઈ ગયેા હાઇશ અને ગૃહસ્થ તરીકે બજાવવાની ફરજો પણ તે બજાવી લીધી હશે તેથી તે કાળે સસારમાં તારી કોઈ અપેક્ષા નહીં રહેવાથી તુ નિરપેક્ષ થઇને ગૃહસ્થાવસ્થાના ત્યાગ કરીને અણુગારાવસ્થા ધારણ કરજે.સૂ પા ·
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy