SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०९ उ०३३ सू५ नमालिवक्तव्यनिरूपणम् ४३७ अम्बतातौ ! एवं खलु वक्ष्यमाणरीत्या मया श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे धर्मो निशमितः श्रुतः; से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए' 'सोऽपि च धर्मो मम इप्टः अभिलषितः, प्रतीष्टः अत्यन्तेप्सितः, अभिरुचितः रुचि विषयो जात: 'तए णं तं जमालि खंत्तियकुमारं अम्मापियरो एवं वयासी' ततः खलु तं जमालिं क्षत्रियकुमारम् अम्बापितरी एवं वक्ष्यमाणरीत्या-अवादि ष्टाम्-कथितवन्तौ ।। धन्नेसि णं तुमं जाया ! कयत्थेण तुमं जाया ! कयपुन्नेसि ण तुमं जाया! कयलक्खणे णसि तुमं जाया!' हे जात! पुत्र त्वं धन्योऽसि खेल्ल हे जात ! हे पुत्र ! त्वं कृतार्थोऽसि-सम्पादितस्वप्रयोजनोऽसि, हे जात ! हे पुत्र ! त्वं कृतपुण्योऽसि खलु उपार्जितपुण्योऽसि, हे जात । हे पुत्र ! त्वं कृत लक्षणोऽसि कृतानि विहितानि तथा सार्थकानि लक्षणानि शरीरचिन्हानि येन स मए समणस्स भगवो महावीरस्स अत्तिए धम्मे निसंते' हे मातापिता ! मैंने श्रमण भगवान महावीरसे धर्मको श्रवण किया है, 'से वि य मे धम्मे इच्छिए पडिच्छिए, अभिरुइए' वह धर्म मुझे इष्ट और अत्यन्त इष्ट हुआ है, तथा मेरी रुचिका विषय भी हुआ है, अर्थात् में उस धर्मको अपने जीवनमें उतारनेका अभिलाषी हो रहा हूं 'तए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी 'क्षत्रियकुमार जमालिके इस प्रकारके अभिप्रायको जानकर उसके मातापिताने उससे क्या कहा-सोही प्रकट किया जाता है, उन्होंने कहा-'धन्नेसि णं तुम जाया! कयत्थेणं तुम जाया!कयपुन्नेसिणं तुमं जाया ! कयलक्खणेसि तुमं जाया ।' हे बेटा ! तुम धन्य हो, तुमने अपने प्रयोजनको प्राप्त कर लिया है, तुमने पुण्यको उपार्जित किया है बेटा! तुमने अपने शारीरिक " एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अतिए धम्मे निसंते હે માતાપિતા ! મેં શ્રમણ ભગવાન મહાવીરની પાસેથી ધર્મ શ્રવણ કર્યો છે " से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए " ते धर्म भने , मत्यन्त ઈષ્ટ અને રુચિકર થયો છે એટલે કે તે ધર્મને હું મારા જીવનમાં ઉતારવા भाशु' छ. " तरण त जमालि' खत्तियकुमार अम्मापियरो एवं वयासी" ક્ષત્રિયકુમાર જમાલીને આ પ્રકારને અભિપ્રાય જાણીને તેના માતાપિતાએ तेने २मा प्रमाणे ह्यु:- · " धन्नेसि णं तुम जाया! कयस्थेणं तुम जाया'! कयपुन्ने सि ण तुम जाया! जयलक्खणे सिण तुम जाया। मेट ! धन्य छ तने, त तारा प्रयोजन પ્રાપ્ત કરી લીધું છે (તું કૃતાર્થ થયે છે, તે પુણ્યનું ઉપાર્જન કર્યું છે,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy