SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ प्रमेपन्द्रिकाटीका २०९३०३३०४ जमालिवक्तव्यनिरूपणम् -'णो खलु देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नयरे इंदमहेइ वा जाव निग्गच्छंति ' भो देवानुप्रियाः ! नो खल्लु अद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहो. त्सवादयो वर्तन्ते, यदर्थम् उग्रादयः क्षत्रियकुण्डग्रामात् निगच्छन्ति, अपितु' एवं खलु देवाणुपिया ! अज्ज समणे भगवं महावीरे जाव सम्वन्नू सम्बदरिसी माहणकुंइंग्गापरस नयरस्स पहिया वहुसालए'चेइए अहापडिरूवं उग्गरं जाव विहरइ 'भो देवानमियाः ! एवं खलु उग्रादीनां क्षत्रियकृण्डग्रामात् निर्गमने अयं हेतुर्वर्तते-यत् अब श्रेषणो भगवान् महावीरो यावत् आदिकरः सर्वज्ञः सर्वदर्शी ब्राह्मणकुण्डग्रामस्य नगरस्य बहिः वहुशालके चैत्ये यथाप्रतिरूपम् अवग्रहं यावत् गृहीत्वा संयमेन तपसा आत्मानं भावयन् विहरति-तिष्ठति । 'तएप्रकार के आशीर्वाद वचनोंका उच्चारण करते हुए भगवान्के आगमनकी सूचना उस जमालिको दी. और दे करके फिर उसने ऐसा कहा-'णो खलु देवाणुप्पिया! अज्ज खत्तियकुंडग्गामे नयरे इंदमहेइवा, जाव निग्गच्छंति' हे देवानुप्रिय! आज क्षत्रिय झुण्डग्राम नगर में इन्द्रोत्सव आदि कुछ भी नहीं है, कि जिसके निमित्त ये उग्रादिक कुलके लोगक्षत्रिय कुण्डग्राम नगरसे निकल रहे हैं, अपितु एवं खलु देवाणुप्पिया ! अज्ज समणे भगवं महावीरे जाव सम्पन्न सम्बदरिसी माहणकुंडग्गामस्स नयरस्स बहिया बहुसालए चेहए अहापडिरूवं उग्गहं जोव विहरइ' हे देवानुप्रिय ! इन उग्रादिकोंके क्षत्रिय कुण्डग्रामसे निकलने में कारण यह है, कि आज श्रमण भगवान महावीर जो कि धर्मतीर्थके आदिकर्ता हैं, सर्वज्ञ और सर्वदशी हैं, ब्राह्मण कुण्डग्राम नगरके बाहर बहशालक उद्यानमें यथाप्रतिरूप अवग्रहको प्राप्त कर संयम और तपसे अपनी वघाटधी. सटले " स्वामी! मापन गय थाव, मापनी विनय થાવ” આ પ્રકારના આશીર્વાદ વચનનું ઉચ્ચારણ કરીને તેણે તેને ભગવાન મહાવીરના આગમનના આ પ્રમાણે સમાચાર દીધા– ___ " णो खलु देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नयरे इंदमहेइ वा, जाव निग्गच्छति" सन्त ! भार क्षत्रियास नगरमा छन्द्रमडोत्सव माहि કંઈ પણ નથી, અને એવા કેઈ મહત્સવને કારણે આ બધા લકે ક્ષત્રિયકુંડ नगरनी ना२ १७ वा नथी. ५२न्तु “ एवं खलु देवाणुप्पिया ! अज्ज समणे भंगवं महावीरे जाव सम्वन्नू, सव्वदरिसी माहणकुंदगामस्स नयरस्स बडिया बहुसालए चेइए अहापडिरूवं उगाई जाव विहरइ” कानुप्रिय! तमाम કારણે આજે ક્ષત્રિયકુંડગ્રામ નગરની બહાર નીકળી રહ્યા છે–આજે ધર્મતીર્થના આદિકર્તા, સર્વજ્ઞ અને સર્વદશ શ્રમણ ભગવાન મહાવીર બ્રાહ્મણકુંડગ્રામ નગરની બહારના બહુશાલક ઉદ્યાનમાં યથાપ્રતિરૂપ અવગ્રહને પ્રાપ્ત કરીને ( સાધુને भ-५३
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy