SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ भगवतीने उग्गा भोगा, राइन्ना, इक्खागा, णाया, कोरव्या, खत्तिपा, खत्तियपुत्ता, मडा, भड पुत्ता जहा उबाइए जाव सत्थवाहरभिझ्या हाया कयवलिकम्मा जहा उपवाइए जाद गिगाच्छंति' यत् यस्मात् कारणोत खलु एते वदवः उग्राः उग्र जातीयाः, भोगाः - भोगनातीया, रानन्या:-भूपतयः, इवाका इक्ष्वाकुवंशोद्भवाः, नागा-नागवंशोभा. कौरवाः-कुरुशोद्भवाः, क्षत्रियाः क्षत्रियपुत्राः भटा भटपुत्रा. यथा औपातिके पूर्वाधे अष्टत्रिंशत्तमे सूत्रे यावत ब्राह्मणाः योधा', मल्लकिनः, लेच्छकिनः रानविशेषाः अन्ये च बहवः राजेश्वरतलवरमाडम्बिक कौटुम्बि केभ्यश्रेष्ठिसेनापतिमार्थवाहप्रभृतयः तत्र राजानः सामन्ताः ईश्वराः युवराजदयः तलचराः राजवल्लभा, माडम्बिकाः सन्निवेशविशेपनायकाः, कौटुम्बिकाः कतिपयकुटुम्बनायकाः इभ्याः इभ्यो-इस्ती, तत्परिमिनधनराशियुक्ताः, श्रेष्ठिना-नगरमयानव्यवहारिणः. सेनापतप:-सेनानायकाः सार्थवाहा:-व्यापाराय सार्थस्य देशान्तरनेतारः इत्यादयः स्नाताः कृतवलि फर्माग.-बायमादिभ्यो दत्तात्ननागाः यथा औषपातिके पूर्वाई अष्टत्रिंशत्तममूने एए बहधे उग्गा, सोगा, राइन्ला, इक्खागा, णाया, कोरवा०' जो ये उग्रजातीय, भोगजातीय राजा तथा इक्ष्वाकुवंशीय, नागवंशीय, कुरुबंशीय, क्षत्रिय, क्षत्रियपुत्र, भट, भटपुत्र, तथा औपपातिक सूत्रके पूर्वा धमें ३८ वे सूत्र के अनुसार यावत्-ब्राह्मण, योधा, मल्लकी, लेच्छकी विशेष राजा, तथा और भी ये अनेक सामन्त, युवराज, तलवर-राज. वल्लभ, माडम्बिक-मन्निवेश विशेषके नायक, कौटुम्बिक-कतिपय कुटुभ्योंके नायक, हस्ति परिमित धन राशिवाले श्रेष्ठीजन, नगरप्रधान व्यवहारी जन, सेनापति-सेनानायक एवं व्यापार के निमित्त जनसमुदा. यको देशान्तरमें ले जानेवाले सार्थवाह, स्नान करके, बलि कर्म करकेपायसादिकोंके लिये अन्नका विभाग वितरण करके, 'जहा-उववाहए' स्तू५ भडोस छ ? ज णं एर बहवे उगा, भोगा, राइना, इक्खागा, णाया, कोरबा." मारे स त यो भोत्सव छ, मा SIMनीय मन. साग જાતીય રાજા તથા ઈક્વાકુવંશીય, નાગવ શીય, કુરુવંશીય, ક્ષત્રિયો, ક્ષત્રિયપુત્રે ભટે, ભાટપુ, તથા ઔપપાતિકસૂત્રના પૂર્વાર્ધના ૩૮ માં સૂત્રમાં કહ્યા પ્રમ ના બ્રાણો, યે છે, મલકી, ભેચ્છકી આદિ જાતિના લે કે, તથા બીજા ५५ मने सामता, यु१२:. तस(२१ १६AMI ), भाऽमि ( सन्नि વેશ વિશેષના નાયકે), કૌટુમ્બિકે (કેટલાક કુટુંબના નાયક), હસ્તિપરિ મિત ધન રાશિવાળા શેઠીયાએ, નગર પ્રધાન વ્યવહારીજન, સેનાપતિ અને સાર્થવાહે (વ્યાપાર નિમિત્તે જનસમુદાયને પરદેશમાં લઈ જનારા) સ્નાન કરીને તથા બલિક કરીને-કાગડા આદિને માટે અન્નના વિભાગનું વિતરણ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy