SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०९ ४० ३३ सू०४ जमालिवक्तव्य निरूपणम् કર प्रतिपत्तव्यम् | एकदिशम् एकाभिमुखाः- एकदिशाभिमुखाः सन्तः जनाः क्षत्रियकुंडग्रामस्य नगरस्य मध्यमध्येन निर्गच्छन्ति, 'निग्गच्छित्ता ' जेणेत्र माडणकुंडग्गा नपरे जेणेव बहुसालए चेडए एव जहा उबचाइए जान तिविहाए पज्जु वासणाए पज्जुवासंति ' क्षत्रियकुण्डग्रामनगरात् निर्गत्य यत्रैव ब्राह्मणकुण्डग्रामनगरमासीत् यत्र हुशालकं चत्यमासीत् तस्मिन्नेव स्थाने एवं पूर्वरीत्या यथा औपपातिके पूर्वार्धे अष्टत्रिशत्तमे सूत्रे यावत् उपागच्छन्ति, उपागत्य श्रमण भगवन्त महावीरं वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्त्विा त्रिविधया पर्युपासन्या पर्युपासते । ' तरणं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसद्दे वा जात्र जणसन्निवार्य वा सुणमाणस्स वा इत्यादि रूपसे औपपातिक सूत्र में पूर्वार्ध में ३८ वे सूत्र में कहा गया हैंवैसाही कथन यहां पर भी लगा लेना चाहिये । इम तरह से वे सबके सब मनुष्य आपसमें विचार कर एक दिशाकी तरफ मुंह किये हुए क्षत्रिय कुण्डग्राम नगरके ठीक बीचोबीच से होकर निकले 'जेणेव मा. हणकुंडगामे नयरे जेणेव बहुसालए चेइए एवं जहा उदवाइए जाव तिविहाए पज्जुवासणाए पज्जुवासंति' और निकलकर जहां ब्राह्मणकुण्डग्राम नगर था, और जहां वह बहुशालक चैत्य उचान था, वहां पर आये औपपातिक सूत्र के पूर्वार्धके ३८ वें सत्र के अनुसार वहां आकर उन्होंने श्रमण भगवान् महावीरको वन्दना की, नमस्कार किया और वन्दना नमस्कार कर फिर उन्होंने उनकी त्रिविध पर्युपासना से उपासना की । तणं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसद्दं वा “ જેવુ' કથન ઔપાતિક સૂત્રતા પૂર્વાન ૩૮ માં સૂત્રમાં કરવામાં આવ્યું છે, તે કથન અહીં પણુ ગ્રહણુ કરવુ. તે બધા લેાકેા પરસ્પરની સાથે આ પ્રમાણે વાતચીત કરતાં કરતાં એક શા તરફ ( બ્રાહ્મણુકુંડ નગર તરફ ) મુખ કરીને ક્ષત્રિયકુંડ નગરની ખરામર વચ્ચેાવચ્ચ થઇને મહાવીર પ્રભુની પાસે જવાને भाटे उपडया. “ जेणेत्र माहणकुडगामे नयरे जेणेव बहुसालए चेइए एव जहा वाइर जाव तिविहार पज्जुत्रासणाए पज्जुवासंति " अने तेथेो नयां श्राह्मકુંડગ્રામ નગર હતું, "જ્યાં મહુશાલક ચૈત્ય હતું ત્યાં આવી પહેાંચ્યા. ત્યાં જઈને તેમણે શું કર્યું” તે ઔપપાતિક સૂત્રમાં ૩૮ માં સૂત્રમાં આ પ્રમાણે ખતાવ્યું છે-ત્યાં જઈને તેમણે શ્રમણ ભગવાન મહાવીરને વંદા કરી, તેમને નમસ્કાર કર્યો વદણા નમસ્કાર કરીને તેમણે તેમની ત્રિવિધે ( મન, વચન અને मायाथी) पर्युपासना हरी.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy