SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ - - -- - - प्रमेय सन्द्रिका टो००९उ०३३ सू० २ देवानन्दापुत्रवात्सल्यतावर्णनम् ३८३ ____टीका--अथ देवानन्दाया भगवदर्शनानन्तरं पुत्रवात्सल्यजन्यम्तनदुग्धक्षरणादि वक्तव्यतामाह-' तए णं सा' इत्यादि, 'तएणं सा देवाणंदा माहणी आगयपाहया पप्पुयलोयणा संवरियवलयवाहा' ततः खलु भगवदर्शनानन्तरं सा देवानन्दा ब्राह्मणी आगतपस्नवा पुत्रस्नेहादागतस्तनमुखदुग्धा, प्रप्लुतलोचना पुत्रदर्शनजन्यानन्दाश्रुग्याप्तनयना, संतवलयवाहुः संवृतौ हर्षातिरेकाद शरीरस्यातिस्थूलीभवनेन संकुचितौ वलयौ कटको ययोरतौ एतादृशौ वाहू-भुजौ यस्याः सा तथा 'कंचुगपरिक्खित्तिया धाराहयकलंयपुप्फगंपिय समससियरोमकूमा' कचुक परिक्षिप्ता कञ्चुकः परिक्षितो हर्षातिरेकेण स्थूलीभूतशरीरतया देवानन्दापुनवालल्यवक्तव्यता-- 'तए णं सा देवाणंदाताहणी' इत्यादि । टीकार्थ--सूत्रकारने " देवानन्दा ब्राह्मणीको भगवान के दर्शनसे पुत्र वात्सल्यको लेकर स्तनसे दुग्धक्षरण आदि हुआ" इस विषयकी वक्तव्यताको इस स्त्र द्वारा प्रकट किया है-"तए ण सा देवाणंदा माहणी आगयफण्हया पप्फुघलोयणा संवरियवलयवाहा' वे कहते हैं कि जब देवानन्दा ब्राह्मणीने प्रभु महावीरके दर्शन किये तब उसके स्तनों में दूध झर आयो । उसके दोनों नेत्र पुत्र दर्शनजन्य आनन्दके अश्रुओंसे व्याप्त हो गये । हर्षातिरेकले उसके दोनों वाहु संकुचितवलयवाले हो गये 'कंचुयपरिविवतिया, धाराहयकलंयपुप्फगंपिव समू सविधरोमकूवा' हर्षके अतिरेकले शरीरके फूल जानेसे पहिरा हुआ कचुक દેવાન દાની પુત્રવાત્સલ્યપણાની વક્તવ્યતા– " तए णं सा वाणंदा माहणी" त्या. ટીકાઈ–“ભગવાન મહાવીરના દર્શન કરતી વખતે દેવાનંદ બ્રહ્મ ણીનાં સ્તનમાંથી પુત્રવાત્સલ્યને કારણે દૂધની ધારા વહેવા માંડે છે ” ઇત્યાદિ વાતનું સૂત્રકારે આ સૂત્રમાં નિરૂપણ કર્યું છે– ___“तए णं सा देवाणंदा माहणी आगयपण्या पप्फुयलोयणा संवरियबलयवाहा" મારે દેવાનંદ બ્રાહ્મણીએ ભગવાન મહાવીરનાં દર્શન કર્યા, ત્યારે તેના સ્તનમાંથી દૂધની ધારા વહેવા લાગી, તેની અને આંખો પુત્રદશનજન્ય આનંદાશ્રઓથી વ્યાપ્ત થઈ ગઈ, હર્ષના અતિરેકથી તેની બન્ને ભુજાઓ સંક ચિત વલયવાળી થઈ ગઈ (આનંદથી શરીર એટલું બધું ફુલાઈ ગયું કે હાથમાં પહેરેલાં કડાં પણ ટૂંકા પડવાથી હાથની સાથે ચિપકી ગયાં-હાથમા सरत 5 ) " कंचुपपरिक्खित्तिया, धाराहयकलंबपुप्फगपिव समूसवियरोमकूवा" ना मतिरे४थी शरी२ पुसा वाथी तो परेवा
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy