SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र सा देवाणंदा माहणी धम्मियाओ जाणप्पवराओ पच्चोरुहइ ' ततःखलु सा देवानन्दा ब्राह्मणी धार्मि कात् पूर्वोक्तात् यानभवरात् प्रत्यवरोहति अवतरति, 'पच्चोरुहित्ता बहूहि खुज्नाहिं जाय महत्तरगवंदपरिक्खित्ता' प्रत्यवरुह्य-अवतीर्य बहीभिः कुब्जामिः यावत् विलातिकाभिः वामनिकादिभिः इङ्गितचेष्टितादि. विज्ञायिकाभिः विनीताभिश्च दासीभिः परिवृता,अथच चेटिकाचक्रवालवर्षधरस्थविस्कन्चुकिमहत्तरकन्दपरिक्षिप्ता सती, 'समणं भगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छइ' श्रमण भगवन्तं महावीरं पञ्चविधेन वक्ष्यमाणस्वरूपेण अभिगमेन अभिगच्छति, तदेव पञ्चविधम् अभिगममाह-सचित्ताणं दवाण विउमणयाए, अचित्ताण दवाण अविमोयणाए' सचित्तानां पुष्पताम्बूलादिनां द्रव्याणां व्युत्सर्जनया परित्यापासनासे पर्युपासना की 'तएणं सा देवाणंदा माहणी धम्मियाओ जाण प्पवराओ पच्चोरुहह' इसके बाद वह देवानन्दा ब्राह्मणी धार्मिक श्रेष्ठ रथसे नीचे उतरी, 'पच्चोरुहित्ता बहहिं खुज्जाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छद' उतर कर वह उन अनेक कुना यावत् चिलातिका, वामनिका, इङ्गित चेष्टित आदिकी जाननेवाली और विनीता अठारह देशकी दासियोंसे परिवेष्टित हुई, तथा चेटिकाचक्रवालसे वर्षधर स्थविरकंचुकियोंसे एवं महत्तरकन्दसे परिवेष्टित हुई जहां श्रमण भगवान महावीर थे, वहां पर पांच प्रकारके अभिगम सचित्त द्रव्य पुष्पताम्बूल आदिका छोड़ना, अचित्त द्रव्य શ્રમણ ભગવાન મહાવીરની મન, વચન અને કાયાથી પર્યુ.ના કરી. " तएण सा देवाणंदा माहणी धम्मियाओ जाणपबराओ पञ्चोल्हइ " अषसत्त રથમાંથી ઉતર્યા પછી તેની પત્ની દેવાન દા પણ તે ધાર્મિક ઉત્તમ રથમાંથી नीय तरी. " पचोरुहित्ता यहूदि खुज्जाहि जाव महत्तरगवंदपरिक्खित्ता समण भगवं महावीर' पचविहेण' अभिगमेण' अभिगच्छइ " २थमाया नीचे उतरीन અનેક કુજા, ચિલાતિકા, વાસનિકા નયનાદિની ચેષ્ટાઓ દ્વારા હૃદયના ભાવોને જાણવામાં દક્ષ અને વિનીત એવી દાસીએ ના સમૂહથી, નપુંસક વૃદ્ધ કંચુકીએના સમૂહથી, અને મહત્તરવૃન્દથી પરિણિત થયેલી એવી તે દેવાનંદા છાપણી અભિગમપૂર્વક શ્રમણ ભગવાન મહાવીરની સમક્ષ આવી પહોંચી. તે પાંચ પ્રકારના અભિગમ આ પ્રમાણે સમજવા (१) चित्त द्र०याना (५०५, ताम्मूत माहिना) त्या ४२वी, (२) मथित દ્રને (વસ્ત્રાદિ કેને) ત્યાગ ન કરવો, (૩) વિનયથી યુક્ત શરીરને ઝુકાવવું,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy