SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका का शे०९७०३३ सू०१ ऋषाप्रदत्तनिर्वाणवर्णनम् ३७१ वेह ' धार्मिकं धर्मकार्यार्थ नियोज्यं यानप्रवरं वाहनविशेष स्थमित्यर्थः युक्तामेव संयोजितमेव उपस्थापयत ' उट्ठवेत्ता सम एयमापत्तियं पञ्चप्पिणह' उपस्थाप्य मम एतामुपयुक्ताम् आज्ञाप्तिकामाज्ञाम प्रत्यर्पयत, परावर्तयरा । 'तए णं ते कोडेबियपुरिसा उससदत्तेणं माहणेणं एवं वुत्ता समाणा' ततः खलु ते कोविकपुरुषाः पभदत्तेन ब्राह्मणेन एवमुक्तरीत्या उक्ताः सन्तः ' हट्ट-जाव-हियया करयलजाव कडु एवं सामी ! तहत्ति ओणाए विणएणं वयणं पडिचणे ति ' हष्ट यावत् सृष्टतुष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्थिताः दर्प विसर्पद् हृदयाः करतल-यावत् करतलपरिगृहीतं शिरसावर्त मरतकेऽञ्जलि कृत्वा एवं पूर्वोक्तरीत्या हे स्वामिन् ! तथाऽस्तु इति आज्ञाया विनयेन वचनं प्रतिशृण्वन्ति-स्वीकुर्वन्ति ' पडि सुणित्ता' प्रतिश्रुत्य — खिप्पामेव लहुकरणजुत्तजाव धम्मियं जाणप्पवरं जुत्तामेव उपद्ववेत्ता जाव तमाणत्तिय पञ्चप्पिणंति ' क्षिप्र. रथको प्रक्ति विशेषणोंवाले बैलोले । जुत्तामेव उवहवेह' युक्तकरजातकर उपस्थित करो 'उबट्टदेत्ता मम एयमाणत्तियं पचपिणह' उपस्थित करके फिर 'पूक्ति विशेषणोंवालो रथ हमने जोतकर तैयार कर लिया है' ऐसी सूचना हमें दो, 'तएणं ते कोडुबिधपुरिला उस भदत्तणं माहणेणं एवं वुत्ता सभाणा' जब उन कौटुम्बिक पुरुषोंसे उस ऋषभदत्त ब्राह्मणने इस प्रकार कहा-तो वे कौटुम्बिक पुरुष 'हष्टजाव हिथयो करथल जाव कट्टु एवं सामी! तहत्ति आणाए विणएणं बयणं पडिसुणेइ' बहुत हर्षित हुए और आनन्दोल्लसित चित्त होकर उन्होंने दोनों हाथोंको जोड़कर और अंजलिको मस्तक पर रखकर " हे स्वामित् " जैसा आपने कहा है-हम उसी तरहसे करेगे इस प्रकार कहकर प्रभुकी आज्ञाको वडे विनयके साथ स्वीकार किया ' पडिसुणित्ता । ऋषभदत्त ब्राह्मगकी आमाको स्वीकार प ण मणहो "जुत्तामेव उवद्ववेह " बन उपस्थित ४३। " उववेचा मम एयमाणत्तियं पञ्चप्पिणह" ते प्रमाणे शन भने व्यवी. मस२पडया “અમે પૂર્વોક્ત વિશેષણોવાળો રથ જોડીને તૈયાર કર્યો છે ! “तएणं ते कोडुबियपुरिसा उसभदत्तणं माहणेणं एवं वुत्ता समाणा" અષભદત્ત બ્રાહ્મણની આ પ્રકારની આજ્ઞા સાંભળીને તે કૌટપિક પુરુષે (सेबी) "हठ्ठ ज व हिय या करयल जान कटु एवं सामी ! तहत्ति आणाए विणएण वयण पडिसुणे ति" घi सुश थया, तो पुतियधीमान હાથ જોડીને અને બદ્ધ અંજલિને મસ્તકપર રાખીને, “હે સ્વામિન્ ! આપની આજ્ઞાનુસાર કરીશું, ” આ પ્રમાણે કહીને તેમની આજ્ઞાને વિનય સહિત स्वी या." पबिसुणित्ता" ऋषमत्तानी माज्ञानी वी४.२ रीने ती - -
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy