SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ भगवतीसत्रे ३६८ माहणी उसमदत्तेणं माहणेणं एवं वृत्ता समाणी हट्ट जाव हियया करयल जाव कट्ट उपभदत्तम्स माहणस्स एयमहं विणणं पडिसुणेइ ' ततः खलु सा देवानन्दा ब्राह्मगी ऋषभदत्तेन ब्राह्मणेन एवमुक्तरीत्या उक्ता सती हृष्ट यावत् हृष्टतुष्ट चित्तानन्दिता, हृष्टतुष्टम् - अत्यन्ततुष्टं हृष्टं वा चित्रं तेन आनन्दिता सुखसौम्या - दिभावैः समृद्धिमुपागता प्रीतिमनस्का प्रसन्नमनोयुक्ता परमसौमनस्थिता, परमसौमनस्यं सुष्टु सुमनस्कत्वं संजातं यस्याः सां परमसोमनस्थिता, दर्पवशविसहृदया हर्षवरोन विसर्पद् - विकाशमानं प्रफुल्लं हृदयं यस्याः सा तथा हृदया करतलयावत् करतलपरिगृहीतं शिरसावत मस्तके - ञ्जलिं कृत्वा ऋपभदत्तस्य ब्राह्मणस्य एतमुक्तमर्थं भगवदागमनादिकम् विनयेन प्रतिगृणोति स्वीकरोति । 'तएणं से उसभदत्ते माहणे कोटुंबिय पुरिसे सहावे' ततः खलु स ऋभदत्तो ब्राह्मणः कौटुम्बिकपुरुषान् - आज्ञाकारिपुरुषान् शब्दयवि - आइयति, 'सद्दावित्ता एवं व्यासी कौटुम्बिक पुरुषान् शब्दयिवा= आहूय एवं वक्ष्यमाणप्रकारेण अवादीत् -' खिप्पामेत्र भी देवाणुपिया | लहुकरणजुन जोइयसमखुरचालिडाण समलि हियसिंगेर्हि, जंबूणामयकलाबजुत्त 6 जाव हिमवा करयल जाव कट्टु उसभदत्तस्त माहणस्स एयमहं विणएवं पडिलणे, 'जब ऋषभदत्त ब्राह्मणने उस देवानन्दा ब्राह्मणीसे 'ऐसा कहा तो वह बहुत अधिक खुश हुई यावत् उल्लसित चित्त होती हुई उसने अपने दोनों हाथोंकी अंजलि कर उसे मस्तक पर रखकर ऋष भदत्त ब्राह्मणके इस पूर्वोक्त कथनको बडे विनयके साथ स्वीकार किया 'तणं से उस दत्ते माहणे कोडुंबियपुरिसे सहावेइ' तब उस ऋषभदत ब्राह्मणने कौटुम्बिक पुरुषों को आज्ञाकारी मनुष्योंको बुलाया, सावित्ता एवं वयासी' बुलाकर उनसे इस प्रकार से कहा- 'विपामेव भी देवाणुपिया | लहुकरणजुत्त जोइय समखुस्वालिहाणसम लिहितसिंगेहिं, हट्ट जाव दिया करयल जाव कट्टु उस मदत्तस्स 'माणस्स एयमट्ठ' विणणं पडणेइ " न्यारे ऋषभहत्त श्राह्म तेनी पत्नी हेवान होने या प्रभाबे उधुं ત્યારે તેને અત્યન્ત હર્ષ અને સાષ થયા, અને તેણે પુલકિત થઇને પેતાના અન્ને હાથ જોડીને અને તેને મસ્તક પર રાખીને ઋષભદત્ત બ્રાહ્મણની દર ખાસ્તના મર્હુ જ વિનયપૂર્વક સ્વીકાર કર્ચી, "तपणं' से उसभत्ते माहणे कोड बियपुरिसे सावेद " त्यारमा ते ઋષભદત્ત બ્રાહ્મણે કૌટુમ્બિક પુરુષાને ( અનુચરાને, સેવકને) એલાવ્યા અને " साविता एवं वयासी " तेमने भी प्रभा - " खियामेव भो देबाणुपिया ! लहुकरणजुत्तजोइयसमखुरवालियाणसम लिहितसिंगेहिं जपूणया
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy