SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयचन्द्रिकाप्रे००९४०३३०१ ऋषभदत्तनिर्वाणवर्णनम् ३६१ " स्थापयित्वा धार्मिकात् यानप्रवरात् प्रत्यवरोहति प्रत्यवरुह्य श्रमण भगवन्तं महावीर पञ्चविधेन अभिगमेन अभिगच्छति, तद्यथा - सचित्तानां द्रव्याणां व्युत्सजैनया, एवं यथा द्वितीयशतके यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततःखलु सा देवानन्दा ब्राह्मणी धार्मिकात् यानमवरात् प्रत्यवरोहति, प्रत्यवरुह्य वह्नीभिः कुब्जाभिः यावत् महत्तरकवृन्दपरिक्षिप्ता भ्रमणं भगवन्तं महावीरं पञ्चविधेन अभिगमेन अभिगच्छति, तद्यथा - सचित्तानां द्रव्याणां व्युत्सर्जनया१, अचित्तानां द्रव्याणाम् अविमोचनया२, विनयोपनतया गात्रयष्टयार, चक्षुः स्पर्शे अञ्जलिप्रग्रहेण ४, मनस एकत्रीकरणेन यत्रेव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिःकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा बन्दते नमस्यति, वन्दित्वा नमस्थित्वा ऋषभदत्तं ब्राह्मणं पुरतः कृत्वा स्थिता एव सपरिवारा सुश्रूषमाणा नमस्यन्ती अभिमुखा विनयेन प्राञ्जलिपुटा यावत् पर्युपास्ते ॥ सू० १ ॥ " टीका - भगवतः समीपे पञ्चमहाव्रतसमाराधनेन गाङ्गेयः सिद्धः, अन्यस्तु कर्मवशात्तद् विपर्ययमपि प्राप्नोति यथा जमालिः इत्येतद्दर्शनाय त्रयस्त्रिंशत्तमो देशकारम्भस्वत् प्रतिपादयितुं प्रस्तावनारूपाम् ऋषभदत्त देवानन्दावक्तव्यतामाहतेणें काले ' इत्यादि, ' तेण कालेणं तेणं समरणं माहणकुंडग्गामे नयरेstret, aura ' तस्मिन् काले तस्मिन् समये ब्राह्मणकुण्डग्रामं नाम नगर " " लेण कालेणं तेणं समएणं ' इत्यादि । टीकार्थ - भगवान् के पास पांच महाव्रतोंकी समाराधनासे गांगेय अनगार सिद्ध हो गये, परन्तु कोई जीव अशुभ कर्मके उदद्यवश सिद्ध नहीं भी होता है जैसे जमालि । सो इसी बात को दिखाने के लिये सूत्रकारने इस तेत्तीस ३३ वे उद्देशकका आरम्भ किया है इसमें प्रस्तावना रूप से उन्होंने ऋषभदत्त और देवानन्दका वृत्तन्त कहा है- जो इस प्रकार से कहा है-" तेणं कालेण तेणं समाएणं माहणकुंडग्गामे नयरे हात्था " तेणं फालेर्ण वेणं समएणं " इत्यादि ટીકા—મહાવીર પ્રભુની સમીપે પાંચ મહાવ્રતાની સારી રીતે આરાધના કરવાથી ગાંગેય અણુગાર સિદ્ધપદ ૫ મ્યા. પરન્તુ કાઈ છત્ર અશુભ કર્મના ઉદયને લીધે સિદ્ધપદ્મની પ્રાપ્તિ કરી શકતા પણ નથી. જેમકે જમાલિ. એ જ વાતનું સૂત્રકારે આ તેત્રીસ ૩૩ માં ઉદ્દેશકમાં પ્રતિપાદન કર્યુ છે. આ ઉર્દૂશકની પ્રસ્તાવના રૂપે ઋષભદત્ત બ્રાહ્મણ અને તેની પત્ની સુનંદાનું વૃત્તાન્ત આપવામાં આવ્યું છે, તે નીચે પ્રમાણે છે— " तेणं कालेणं तेर्ण समरण माइणकु डग्गामे नयरे તે કાળે અને તે સમયે બ્રાહ્મણકુંડગ્રામ નામે નગર હતું. भ-४६ होत्था - वण्णओ " તેનું વન ચંપા
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy