SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाहीश.९उ.३३सू०१ ऋषभवत्तनिर्वाणवर्णनम् स्सरणयाए १, अचित्ताणं दवाणं अविमोयणयाए २, विणयोणयाए गायलठ्ठीए३, चक्खुफासे अंजलिपग्गहेणं४, मणस्स एगत्तीभावकरणेणं ५, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणंभगवं महावीरं तिक्खुत्तो आयहिणं पयाहिणं करेइ, करित्ता वंदइ, नमसइ, वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कट्टु ठियाचेव सपरिवारा सुरुसूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा जाव पज्जुवासइ ॥ सू० १॥ ____ छाया-तस्मिन् काले तस्मिन् समये ब्राह्मणकुण्डग्राम नगरम् आसीत्, वर्णकः, बहुशालक चैत्यम् , वर्णकः, तत्र खल्ल ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तो नाम ब्राह्मणः परिवसति, आढयः,, दीप्ता, यावत् अपरिभूतः, ऋग्वेद-यजुर्वेदसामवेदा-थर्ववेद० यथा स्कन्दको यावत् अन्येषु च बहुषु ब्राह्मण्येषु नयेषु सुपरिनिष्ठितः श्रमणोपासकः अभिगतजीवाजीवः उवलब्धपुण्यपापः, यावत् आत्मानं भाषयमानो विहरति । तस्य खलु ऋषभदत्तब्राह्मणस्य देवानन्दा नाम ब्राह्मणी आसीत् मुकुमारपाणिपादा यावत् पियदर्शना सुरूपा श्रमणोपासिका अभिगतजीवाजीवा, उपलब्धपुण्यपापा, यावत् विहरति । तस्मिन् काले तस्मिन् समये स्वामी समवसृतः पर्षद यावत् पर्युपास्ते । ततः खलु स ऋषभदत्तो ब्राह्मणः अस्याः कथायाः लब्धार्थः सन् हृष्ट यावत् हृदयः, यत्रैव देवानंदा ब्राह्मणी तत्रैव उपागच्छति, उपागम्य देवानन्दां ब्राह्मगीम् एवमवादीत्-एवं खलु देवानुप्रिये ! श्रमणो भगवान् महावीरः आदिकरो यावत् सर्वज्ञः सर्वदर्शी आकाशगतेन चक्रेण यावत् मुखमुखेन विहरन् यावत् बहुशालकं चैत्यम् यथामतिरूपं यावत् विहरति, तत् महाफलं खल देवानुमिये । यावत् तयारूपाणाम् अर्हतां भगवतां नामगोत्रस्यापि श्रवणतया, किमङ्ग पुनः अभिगमनवन्दननमस्करणप्रतिप्रच्छनपर्युपास. नया ? एकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य श्रवणतया, किमङ्ग पुनः विपुभस्य अर्थस्य ग्रहणतया ! तत् गच्छामः खलु देवानुप्रिये ! श्रमणं भगवन्तं महावीरं वन्दामहे, नमस्यामः, यावत पर्युपास्महे, एतत् खलु इहभवे च परभवे च हिताय, सुखाय, क्षमायै, निश्रेयसाय, आनुगामिकताय भविष्यति । ततः खलु सा देवानन्दा ब्राह्मणी ऋषभदत्तेन ब्राह्मणेन एवमुक्ता सत्ती हृष्ट यावद्ददया करवल यावत्कृत्वा ऋषभदसस्य बालस्य एतमथें विनयेन प्रतिशृणोति । ततः खलु
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy