SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० २०९ 30 ३२ सू० ११ गाङ्गेयनिर्वाणवर्णनम् ३५१ परिनिर्वातः सर्वदुःखपहीणः संजातस्तथैव गाङ्गेयोऽपि भणितव्यः । यावत् भगवतः समीपे चतुर्महाव्रतधर्म विहाय पञ्चमहावतधर्मग्रहणपूर्विकां दीक्षां गृहीत्वा सिद्धो वुद्वो मुक्तः परिनिर्वातः सर्वदुःखपहीणश्व सजातः । अन्ते पूर्वोक्त सर्व श्रुत्वा गौतमः भगवद्वाक्यं सत्यापयन्नाह- सेवं भते ! सेवं भंते। त्ति' हे भदन्त ! तदेवं भवदुने सबै सत्यमेव, हे भदन्त । तदेवं भवदुक्तं सबै सत्यमेवेति ।। सू० १९॥ इति श्री-विश्वविख्यात - जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक -प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त जैनशास्त्राचार्य ----पदभूपितकोल्हापुरराजगुरु-बालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालबतिविरचितायां श्री भगवतीमत्रस्य-अमेयचन्द्रिकाख्यायां व्याख्यायां नवमशतकस्य द्वात्रिंशत्तमो द्देशकः समाप्तः ॥९--३२॥ नरहसे वे गांगेय अनवार भी यावत् भगवान के पास चातुर्महावत रूप धर्मका परित्याग करके पांच महाव्रत रूपको धारण करने पूर्नक दीक्षाको अंगीकार करके सिद्ध, बुद्ध, मुक्त, परिनिर्वात और समस्त दुःखोंसे रहित हो गये । अन्त में पूर्वोक्त सब सुनकर गौतम प्रभुके वधन में सत्यता स्थापित करते हुए 'सेवं भंते ! सेवं अंते त्ति 'हे भदन्त ! आपका कहा हुआ यह सब सर्वथा सत्य ही है-ऐसा कहकर यायत अपने स्थान पर विराजमान हो गये ॥ १९ ॥ ॥ गाङ्गेय समाप्त ॥ श्री जैनाचार्य जैनधर्मदिवाकर श्री घासीलाल जी महाराज कल " भगवती सूत्र"की प्रमेयचन्द्रिका व्याख्याके नववे शतकका बत्ती - सना उद्देशा समाप्त ॥-३२ ॥ વનરૂપ ધર્મને બદલે પાંચ મહાવ્રતવાળા ધર્મને આ ગીકાર કરીને મહાવીર પ્રભુ પાસે પ્રત્રજ્યા અંગીકાર કરી, તેમાં પણ સિદ્ધ, બુદ્ધ, મુક્ત, પરિનિર્વાત અને સમસ્ત દુખેથી રહિત થઈ ગયા. ' પૂર્વોક્ત પ્રરૂપણ સાંભળીને ગૌતમસ્વામી મહાવીર પ્રભુનાં વચનમાં पातानी श्रद्धा ट ४२ता ४ छे , “ सेव भते ! सेव' भ ते ! त्ति" “હે ભદન્ત ! આપે જે કહ્યું તે સર્વથા સત્ય છે. હે ભદન્ત ! આ વિષયને આપે જે પ્રતિપાદન કર્યું તે સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને મહાવીર પ્રભુને વંદણા નમસ્કાર કરીને તેઓ પોતાને સ્થાને બેસી ગયા છે સૂ ૧૯ છે ગાંગેય સમાપ્ત શ્રી જૈનાચાર્ય જૈનધર્મ દિવાકર શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતી સૂત્રની " પમેયચન્દ્રિકા વ્યાખ્યાના નવમાશતકને બત્રીસમો ઉદ્દેશ સમાપ્ત છે ૯-૩ર છે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy