SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ३१४ छाया - सान्तरं भदन्त ! नैरयिकाः उपपद्यन्ते, निरन्तरं नैरयिका उपपधन्ते, सान्तरम् असुरकुमारा उपपद्यन्ते निरन्तरम् अनुरकुमारा यावत् सान्तरं वैमानिका उपपन्ते, निरंतरं वैमानिका उपपद्यन्ते सान्तरं नैरयिका उद्वर्तन्ते निरंतरं नैरयिका उद्वर्त्तन्ते ? यावत् सान्तरं चानव्यन्तरा उद्वर्तन्ते, निरन्तरं वानव्यन्तरा उद्वर्तन्ते, सान्तरं ज्योतिपिकाश्च्यवन्ति, निरन्तरं ज्योतिषिकाश्च्यन्ति, सान्तरं वैमानिकाश्च्यवन्ति, निरन्तरं वैमानिका " ५ यवन्ति ? गाङ्गेय | सान्तरमपि नैरयिका उपपद्यन्ते, निरन्तरमपि नैरयिका उपपद्यन्ते, यावत् सान्तरमपि स्तनितकुमारा उपपद्यन्ते निरन्तरमपि स्तनितकुमारा उपपद्यन्ते, नो सान्तरमपि पृथिवीकायिका उपपद्यन्ते, निरन्तरं पृथिवीकायिका उपपद्यन्ते, एवं यावत् वनस्पतिकायिकाः शेषा यथा नैरयिकाः यावत् सान्तरमपि वैमानिका उपपद्यन्ते, निरन्तरमपि वैमानिका उपपद्यन्ते, सान्तरमपि नैरयिका उद्वर्तन्ते, निरन्तरमपि नैरयिका उद्वर्तन्ते, एवं यावत् स्तनितकुमारा, नो सान्तरं पृथिवीकायिका उद्वर्तन्ते, निरन्तरं पृथिवीकायिका उद्वर्तन्ते, एवं यावत् वनस्पतिकायिकाः, शेषा यथा नैरयिकाः, नवरं ज्योतिषिकवैमानिका व्यवन्ति, अभिलापो, यावत् सान्तरमपि वैमानिकान्धवन्ति, निरन्तरमपि वैमानिका व्यवन्ति । सन्तो भदन्त | नैरयिका उपपद्यन्ते, असन्तो भदन्त नैरथिका उपपद्यन्ते गांगेय ! सन्तो नैरयिका उपपद्यन्ते नो असन्तो नैरयिका 'उपपद्यन्ते, एवं यावत्- - वैमानिकाः । सन्तो भदन्त ! नैरयिका उद्वर्तन्ते असन्तो नैरयिका उद्वर्तन्ते ? गाङ्गेय ! सन्तो नैरथिका उद्वर्तन्ते, नो असन्तो नैरयिका उद्वर्तन्ते एवं यावत् वैमानिकाः, नवरं ज्योतिपिकवैमानिकेषु यवन्ति भणित'व्यम् । सन्तो भदन्त ! नैरयिका उपपद्यन्ते, असन्तो भदन्त | नैरयिका उपपद्यन्ते, सन्तोऽसुरक्कुमारा उपपद्यन्ते, यावत् सन्तो, वैमानिका उपपद्यन्ते, असन्तो वैमानिका उपपद्यन्ते, सन्तो नैरयिका उद्वर्तन्ते, असन्तो नैरयिका उद्वर्तन्ते, सन्तोऽसुरकुमारा उद्वर्तन्ते, यावत् सन्तो वैमानिकाच्यवन्ति, असन्तो वैमानिकाच्यवन्ति ? गाङ्गेय ! सन्तो नैरयिका उपपद्यन्ते नो असन्तो नैरयिका उपपद्यन्ते, सन्तोऽसुरकुमारा उपपद्यन्ते नो सन्तोऽ सुरकुमारा उपपद्यन्ते यावत् सन्तो वैमानिका उपपद्यन्ते, नो असन्तो "वैमानिका उपपद्यन्ते सन्तो नैरथिका उद्वर्तन्ते, नो अमन्तो नैरथिका उद्वर्तन्ते, यावत् सन्तो वैमानिकान्ति असन्तो वैमानिकाश्च्यवन्ति, तत् केनार्थेन भदन्त ! एवमु - च्यते सन्तो नैरयिका उद्वर्तन्ते, नो असन्तो नैरयिका उद्वर्तते, थावत् सन्तो वैमानिकाव्यन्ति नो असन्तो वैमानिकाश्च्यवन्ति ? तत् नूनं गाङ्गेय ! पश्यता अर्हता पुरुपदानीयेन शाश्वतो लोकः उच्यते अनादिकः अवयवो यथा पञ्चम *
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy