SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ५-४-३-२-१=१५ । सर्वे पञ्चदशभङ्गाः १५ भवन्ति । सप्तमदेवलोकप्राधान्ये ४-३-२-१-१० । सर्वे दशभङ्गाः १० भवन्ति । अष्टमदेवलोक - प्राधान्ये ३-२-१-६ | सर्वे षड् भङ्गाः ६ भवन्ति । नवमदेवलोक प्राधान्ये २- १=३ | सर्वे त्रयो भङ्गाः भवन्ति । दशमैकादशद्वादशेति - एको भङ्गो भवति १ एवम् - ५५-४५-३६-२८- २१-१५-१०-६-३- १=२२० त्रिसंयोगे सर्वसंमेलने विंशत्यधिकद्विशतभङ्गाः २२० भवन्तीति । त्रयाणामेकसंयोगे १२ । द्विक संयोगे १३२ । त्रिसंयोगे २२० । एवम् - १२-१३२-२२०= ३६४ सर्वे त्रयाणां जीवानां चतुष्पष्टयधिकत्रिशतभङ्गाः ३६४ भवन्तीति । एवग्रेsपि चतुरादिर्जीवानां भङ्गाः स्वबुद्धया संयोजनीयाः । सामान्यतः संख्यामाश्रित्य पूर्व प्रदर्शिता एवेति तत्र विलोकनीयाः । ३०६ छठे देवलोककी प्रधानता में - ५-४-३-२-१ इतने भंग होते हैं इनका जोड़ १५ आता हैं, छठे देवलोककी प्रधानता में ये १५ भंग है, इनकी स्थापनाका कोष्ठक अपने आप कल्पित कर लेना चाहिये सप्तम देवलोककी प्रधानता से ४-३-२- १ = १० भंग होते हैं । आठवें देवलोककी प्रधानता ३-२ - १ = ६ भंग होते हैं । नववे देवलोककी प्रधानता २- १=३ भंग होते हैं । दशवें, ग्यारहवें और बारहवें देवलोकका १ भंग होता है इस प्रकार से ५५-४५-३६-२८*२१-१५-१०-६-३-१ मिलकर सब भंग त्रिक संयोगमें तीन जीवों के. २२० हो जाते हैं । इनके एक संयोगी १२, द्विक संयोगी १३२, त्रिक संयोगी २२० कुल मिलकर ३६४ भंग तीन जीवोंके होते हैं । इसी -तरह से आगे भी चार आदि जीवोंके भंग अपनी बुद्धिसे लगा लेना प्रमाणे छठ्ठी देवसेोउनी प्रधानतावाणा से +४+३+२+१=१५ लंग ने छे. ते १५ लगना हो लते समय सेवा. એજ પ્રમાણે સાતમાં દેવલેાકની પ્રધાનતાવાળા ૪+૩+૨+૧=૧૦ ભંગ भने छे. ܕ श्यामां देवतानी प्रधानतावाजा 3+२+१=६ स लग मने छे. નવમાં ધ્રુવલેાકની પ્રધાનતાવાળા કુલ ૨+૧=૩ ભગ ખને છે અને દસમાં દેવલેાકની પ્રધાનતાવાળેા ૧ ભગ અને છે, આ રીતે ત્રણ જીવાના ત્રિક સંÀાગમાં કુલ ભગ ૫૫૪૫+૩૬૨૮+૧+૧૫+૧૦+૬+૩+૧=૨૨૦ અને છે. ત્રણ જીવાના એકસચેાગી ૧૨ ભગ, દ્વિકસ ચેાગી ૧૩૨ ભંગ અને ત્રિકસ'ચેગી ૨૨૦ ભગ મળીને કુલ ૩૬૪'લગ બને છે. એજ પ્રમાણે ચાર,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy