SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ૮૯ भगवती सूत्रे अहवा जोइसिसु भवणवासीसु य होज्जा १ अहवा जोड़सिएसु वाणमंतरेसु य होज्जा २ अहवा जोइसिएसु वेमा - णि सुयहोज्जा ३, अहवा जोइसिएस य, भवणवासिसुय बाणमंतरसु य होज्जा १, अहवा जोइसिएसु य, भवणवासीसु य, माणिएसु य होज्जा, २ अहवा जोइसिएस य वाणमंतरेस य, माणिए य होज्जा ३, अहवा जोइसिएस य भवणवासीसु य वाणमंतरेस य वेमाणिएसुय होज्जा १। एयस्स णं भंते! भवणवासि देव पवेसणगस्स वाणमंतर देवपवेसणगस्स, जोइसिय देवपवेसणगस्स, वेमाणियदेवपवेसणगस्स य कयरे कयरेहिं तो जाव विसेसाहिया वा ? गंगेया ! सव्वत्थोवा वैमाणियदेवपवेसणया, भवणवासिदेवपवेसणया असंखेज्जगुणा, वाणमंतर देवपवे सणया असंखेज्जगुणा- जोइसियदेव पवे सणया संखेज्जगुणा ॥ सू० १६॥ - छाया - देवप्रवेशनकं खलु भदन्त ! कतिविधं प्रज्ञप्तम् ? गाङ्गेय ! चतुर्विधं प्रज्ञप्तम्, तद्यथा भवनवासि देवमवेशनम् यावत् वैमानिकदेवप्रवेशनकम् । एको भदन्त ! देवो देवश्वेशन केन प्रनिशन् किं भवनवासिषु भवेत् ' वानव्यन्तरेषु भवेत् ज्योतिष्केषु भवेत्, वैमानिकेषु भवेत् ? गाङ्गेय ! भवनवासिषु वा भवति, वानव्यन्तरेषु वा भवति ज्योतिषिकेषु वा भवति वैमानिकेषु वा भवति ! 3 भदन्त ! देवौ देवप्रवेशन केन पृच्छा, गाङ्गेय ! भवनवासिषु वा भवतः, वानव्यन्तरेषु वा भवतः, ज्योतिपिकेषु वा भवतः, वैमानिकेषु वा भवतः, अथवा एको भवनवासिषु एको वानव्यन्तरेषु भवति । एवं यथा तिर्यग्योनिकप्रवेशनकं तथा देवप्रवेशनकमपि भणितव्यम् यावत् असंख्येया इति । उत्कृष्टा भदन्त ! पृच्छा ? गाङ्गेय ! सर्वेऽपि तावत् ज्योतिषिकेषु भवन्ति ? | अथवा ज्योतिषिकभवनवासिषु च भवन्ति, १ अथवा ज्योतिषिकेषु वानव्यन्तरेषु च भवन्ति, २ अथवा ज्योतिषिकमानिकेषु च भवन्ति, ३ अथवा ज्योतिषिकेषु च भवनवासिषु च वानव्यन्तरेषु च
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy