SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ भगवती ૧૭૪ होजा, एवं जाव अग्ला संसुच्छिममणुस्सेसु होजा, संखेजा गब्भवस्कंतियमणुस्लेमुवा होजा ॥ उक्कोसा भंते । मणुस्सा पुच्छा, गंगेया । सव्वताव संमुच्छिममणुस्सु होजा, अहवा संमुच्छिममणुस्से वा गव्भववकंतियमणुस्सेसु वा होजा ॥ एयस्स णं भंते ! संमूच्छिम मस्तपवेसण गल्स गब्भवक्कंतियमणुस्तपवेसणगस्स कयरे करेहिंतो जाव, विसेसाहिया ? गंगेया सहत्थोवा गन्भवपक तियमणुस्सपवेसणया, संमुच्छिममणुस्स पवेसणचा, असंखेजाणा ॥ सू०१५ ॥ छाया ---- मनुष्यमवेशनकं खलु भदन्त | कतिविधं प्रज्ञप्तम् ? गाङ्गेय ! द्विविधं प्रज्ञप्तम्, तथा संमूच्छिममनुष्यप्रवेशनकं, गर्भव्युत्क्रान्तिकमनुष्य प्रवेशनकं च । एको भदन्त ! मनुष्यो मनुष्यप्रवेशनकेन प्रविशन् किं संमूर्च्छिममनुष्येषु भवति, गर्भव्युत्क्रान्तिकमनुष्येषु भवति ? गाङ्गेय! संमूच्छिम मनुष्येषु वा भवति, गर्भव्युत्क्रान्तिकमनुष्येषु वा भवति । द्वौ भदन्त ! मनुष्यौ पृच्छा ? गाङ्गेय संमूच्छिपमनुष्येषु वा भवतः गर्भव्युत्क्रान्तिकमनुष्येषु वा भवतः, अथवा एक संपूछि मनुष्येषु वा भवति, एको गर्मत्युत्क्रान्तिकमनुष्येषु वा भवति । एवम् एतेन क्रमेण यथा नैरविकमवेशनकम् तथा मनुष्यप्रवेशनकमणि भणितव्यम् । यात्रत् दश । संख्याः भदन्त | मनुष्याः पृच्छा, गाङ्गेय ! संमूच्छिममनुष्येषु वा भवन्ति, गर्भव्युत्क्रान्तिकमनुष्येषु वा भवन्ति, अथवा एकः संमूच्छिममनुष्येषु भवति, संख्येयाः गर्भव्युत्क्रान्तिकमनुष्येषु वा भवन्ति, अथवा द्वौ संच्छिममनुष्येषु भवतः, संख्येयाः गर्भव्युत्क्रान्तिकमनुष्येषु भवन्ति, एवम् एकैकम् उत्सारितेषु सत्सु यावत् अथवा संख्येशः संमूच्छिममनु"येषु भवन्ति, संख्येया गर्भव्युत्क्रान्तिकमनुप्येषु भवन्ति । असंख्येयाः भदन्त ! मनुष्याः पृच्छा, गाङ्गेय ! सर्वेऽपि तावत् संमूच्छिममनुष्येषु भवन्ति, अथवा असंयेथाः समूच्छिम मनुष्येषु, एको गर्भव्युत्क्रान्तिकमनुष्येषु भवति, अथवा व्यसंख्याः संच्छिममनुष्येषु द्वौ गर्भव्युत्क्रान्तिकमनुष्येषु भवतः, एवं यावत् असख्येयाः संमूच्छिममनुष्येषु भवन्ति, संख्येयाः गर्भव्युत्क्रान्तिकमनुष्येषु वा भवन्ति ।। उत्कृष्टाः भदन्त ! मनुष्याः पृच्छा ? गाङ्गेय ! सर्वेऽपि तावत् स मूच्छिममनुष्येषु भवन्ति, अथवा संमूच्छिममनुष्येषु वा गर्भव्युत्क्रान्तिकमनुष्येषु वा भवन्ति ॥
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy