SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ र .. - - - - - - , भगवती सणया, विसेसाहिया, तेइंदिय तिरिक्ख जोणिय पवेसणया, विसेसाहिया, येइंदिय तिरिक्खनोणिय पवेशणया दिसलाहिया एगिदिय तिरिक्खजोणियपवेसणया बिससाहिया ॥सू०१४॥ ___ छाया-तिर्यग्गोनिकप्रवेशनकं खलु भदन्त । कतिविधं प्रज्ञप्तम् ? गाङ्गेय ! पञ्चविधं प्रज्ञप्तम् , नद्यधा-एकेन्द्रिय तिर्यग्योनिकप्रवेशनकम् , यावत् पञ्चन्द्रियतिर्यग्योनिकप्रनेशनशाम् । एकः खलु भदन्त ! तिर्यग्योनिकः तिर्यग्योनिकप्रवेशनकेन प्रविशन् किम् एकेन्द्रियेषु भवेत् ? यावत् पञ्चेन्द्रियेषु भवेन ! गाङ्गेय ! एकेन्द्रियेषु वा भवति, यावत् पञ्चेन्द्रियेपु वा भवति । द्वौ खलु भदन्त ! तिर्यग्योनिकौ पृच्छा ? गाय ! एकेन्द्रियेषु वा भवतः यावत् पश्चन्द्रियेषु वा भवतः, अथवा एकः एकेन्द्रियेषु भवति, एको द्वीन्द्रियेषु भवति एवं यथा नैरयिकरघेशनक तथा तिर्यग्योनिझपवेशनकमपि भणितव्यम् , यावत् असंख्येयाः॥ उत्कटाः खलु भदन्त ! विर्यग्योनिकाः पृच्छा, गाङ्गेय ! सर्वेऽपि तावत् एकेन्द्रियेषु भव. न्ति, अश्या एकेन्द्रियेवु वा, द्वीन्द्रियेषु वा भवन्ति, एवं यथा नैरयिकाचारिता. स्तथा नियंग्यानिका अपि चारयितव्याः, एकेन्द्रियम् अमुञ्चत्तु विकसंयोगः, त्रिकसंयोगः, चतुष्कसंयोगः, पञ्चासयोगश्च उपयुज्य भणितव्यो यावत् अथवा एकेन्द्रियेषु वा, द्वीन्द्रियेषु यावत् पञ्चेन्द्रियेषु दा भवन्ति । ____ एतस्य खलु भदन्त ! एकेन्द्रियतियग्योनिकप्रवेशनकस्य यावत् पञ्चेन्द्रिय तिर्यग्योनिकप्रवेशनकस्य च कतरे कतरेभ्यो यावत् विशेषाधिकानि वा ? गाढ़ेय! सर्वस्तोकानि पञ्चेन्द्रियतिर्यग्योनिकप्रदेशनकानि चतुरिन्द्रियतिवग्यानिकप्रयेशनकानि विशेषाधिकानि त्रीन्द्रियतिर्यग्योनिकपवेशनकानि विशेषाधिकानि दीन्द्रियति पायोनिकपवेशनकानि विशेषाधिकानि, एकेन्द्रियतियग्योनिकमवेशनकानि विशेषाधिकानि ॥ १४ ॥ ___टोका-अथ तिर्यग्योनिकमवेशनक प्ररूपयितुमाह-'तिरिक्खजोणियपवेसणए णं भंते !' इत्यादि । 'तिरिक्खजोणियपवेसणए णं भंते ! कइविहे पण्णत्ते ? ' गाङ्गेयः पृच्छति-हे भदन्त । तिर्यग्योनिकमवेशनकं खलु कतिविधं . 'तिरिक्खजोणियपवेसणए णं भंते ! कहबिहे पण्णसे' इत्यादि। टीकार्थ-सूत्रकार ने इस सूत्र द्वारा तिर्यग्प्रवेशनक का कथन किया है-इसमें गांगेय ने प्रभु से ऐसा पूछा है-हे भदन्त ! तिथंच योनिक "तिरिक्खजोणियपवेसणए णं भते ! कइविहे पण्णत्ते १" त्याहટીકાથ–સૂત્રકારે આ સૂત્ર દ્વારા તિયાનિક પ્રવેશનકનું પ્રતિપાદન
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy