SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ९ उ०३२ सू० १३ नैरयिकप्रवेशनस्याल्पयत्वम् २५५ यस्य प्रश्नः, भगवानाह—'गंगेया ! सव्वत्थो वे अहेसत्तमा पुढविनेरइयपवेसणए' हे गाङ्गेय ! सर्व स्तोकस् अधःसप्तमी पृथिवीनैरयिकप्रवेशनकं भवति, तद्गामिनां शेषापेक्षया स्तोकत्वात् 'तमा पुढविनेरइयपवेसणए असंखेज्जगुणे' तदपेक्षया तमःप्रभा पृथिवी नैरयिकप्रवेनकम् असंख्येयगुणं भवति, तदामिनाम् असंख्यातगुणत्वात् । ' एवं पडिलोमगं जाव रयणप्पभा पुढवि नेरइयपवेसणए असंखे. ज्जगुणे' एवं पूर्वोक्तरीत्या प्रतिलोमकम् उत्तरोत्तरापेक्षया पूर्व पूर्वक यारततमामभापृथिवीनैरयिकप्रवेशनकापेक्षया धूमप्रभाथिवीनैरयिकप्रवेशनकम् असंख्यातगुणं भवति, तद्गामिनामपि असंख्यातगुणत्वात् , तथा धूमप्रथा पृथिवी नैरयिकपवेशनकापेक्षया पङ्कमभापृथिवीनैरयिकप्रधेशन रूस् असंख्यातगुणं भवति उत्तर में प्रभु कहते हैं-'गंगेया ! सव्वत्थोवे अहे सत्तमा पुढवि नेरझ्य पवेसणए ' हे गांगेय ! सबसे कम अधासप्तमी पृथिवी लैरपिक प्रवेशनक है, क्यों कि इसमें जानेवाले जीवों की संख्या शेष प्रवेशनकों की अपेक्षा कम होती है 'तमा पुढवि नेरड्यपवेसणए असंखेज्जगुणे' इस प्रवेशनकी अपेक्षा तमाममा पृथिवी नरयिक प्रवेशनक असंख्यातगुणित है, क्यों कि इस पृथिवी में जानेवालों की संख्या सप्तम पृथिवी में जानेवालों की अपेक्षा असंख्यातगुणी होती है ' एवं पडिलोमगंजाव रयणप्पभोपुढवि नेरइयपवेलणए असंखेज्जगुणे' इस प्रकार के इस विपरीत क्रम की अपेक्षा से तमःप्रभापृथिवी नैरयिकप्रवेशनक की अपेक्षा धृममा पृथिवी नरयिकप्रवेशनक असंख्यातगुणा है । क्यों कि इसमें जानेवालों की संख्या तमःप्रभा पृथिवी में जानेवालों की अपेक्षा असं मडावीर प्रभुनी उत्तर-" गंगेया ! सव्वत्योवे अहे खत्तमापुदवि नेरइय पवेसणए" गेय सौथा साधु नै२यि प्रवेशन मध सभामा (तम. સ્તમપ્રભામાં) થાય છે. કારણ કે તેમાં જનારા જીવોની સંખ્યા બાકીના प्रवेशनी ४२di माछी हाय छ “ तमापुढवि नेरइयपवेसणए असंखेज्जगुणे" તમપ્રભા પૃથ્વી નરયિક પ્રવેશનક તેના કરતાં અસંખ્યાતગણું છે, કારણ કે તમામભામાં જનારની સંખ્યા અધ.સપ્તમીમાં જનાર જી કરતાં અસંખ્યાતम य छे. “ एवं पडिलोमग जाव रयणप्पभा पुढवि नेरइय पवेसणए असंखेज्जगुणे " આ પ્રમાણે આ વિપરીત મની અપેક્ષાએ તમ પ્રભા પૃથ્વી નરયિક પ્રવેશનક કરતાં પ્રેમપ્રભાપૃથ્વી નરયિક પ્રવેશનક અસંખ્યાતગણું હોય છે, કારણ કે તેમાં જનાર જીવોની સંખ્યા તમ પ્રભામાં જનાર છની સંખ્યા કરતાં અસંખ્યાત
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy