SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ उ०३२ सू० १२ भवान्तरप्रवेशनकनिरूपणम् २४९ ___ सर्वे पोडशाधिक सप्तदशशतभङ्गाः १७१६ भवन्ति एपां चतुर्दशभिर्गुणितानामष्टभिर्भागे हृते अष्टानां जीवानां व्यधिकत्रिसहस्रभङ्गाः ३००३ भवन्ति, ते एवाधः प्रदश्यन्ते___ अष्टानाम्-एकसंयोगे-७ द्विकसंयोगे सप्तविकल्पैः सप्तचत्वारिंशदधिकैकशतभङ्गाः १४७ त्रिकसंयोगे एकविंशतिविकल्पैः पञ्चत्रिंशदधिकसप्तशतभङ्गाः ७३५ चतुकसंयोगे पञ्चत्रिंशद्विकल्पैः पञ्चविंशत्यधिकद्वादशशतभङ्गाः १२२५ पञ्चकसंयोगे पञ्चत्रिंशद विकल्पैः पञ्चत्रिंशदधिकसप्तशतभङ्गाः ७३५। षट्कसंयोगे एकविंशतिविकल्पैः सप्तचत्वारिंशदधिकशतभङ्गाः १४७ सप्तसंयोगे सप्तविकल्पैः सप्तभङ्गाः भवन्ति । सर्वेच्यधिकत्रिसहस्रभङ्गाः३००३ पूर्वोक्तानां व्यधिकत्रिसहस्र ३००३ भगानां पञ्चदशगुणितानां नवभिर्भागे हृते नवानां जीवानां पञ्चाधिकपश्चसहस्रभङ्गाः ५००५ भवन्ति, ते एवाधः प्रदर्यन्तेमिल कर १७१६ होते हैं। __ अठ जीवके भंग-इन १७१६ अंगों में १४ से गुणा करने पर और गुणितराशि में ८ का भाग देने पर आठ जीवों के भंग ३००३ होते हैं इन्हें नीचे प्रकट किया जाता है आठ जीवों के एक संयोग में ७भंग आठ जीवों के द्विक संयोग में सात विकल्पों को लेकर १४७ भंग । त्रिक संयोग में २१ विकल्पों को लेकर ७३५ भंग। चतुष्क संयाग में ३५ विकल्पों को लेकर १२२५ भंग । पंचक संयोग में ३५ विकल्पों को लेकर ७३२ भ ग । षटक संयोग में २१ विकल्पों को लेकर १४७ मंग। सप्तकसंयोग में सात विकल्पों को लेकर ७ भंग ३००३ भंग। नव जीवोंके भग-इन ३००३ में १५ का गुणा करने पर और आगत राशिमें ९ का भाग देनेपर नौ जीवों के ५००५ भ ग होते हैं। जो તે ૧૭૧૬ ને ૧૪ વડે ગુણને ગુણાકારને ૮ વડે ભાગતા આઠ જીવોના ૩૦૦૩ ભંગ આવે છે, તેમને નાચે પ્રકટ કરવામાં આવ્યા છે– આઠ જીવન સંગ-આઠ જીવોના એક સંગમાં ૭ ભંગ, આઠ જીવોના દ્વિક સોગમાં સાત વિકલ્પોના ૧૪૭ ભ ગ, આઠ જીવોના ત્રિક સંગમાં ૨૧ વિકલ્પના ૭૩પ ભગ, આઠ જીવોના ચતુષ્ક સંગમાં ૩૫ વિકલ્પના ૧૨૨૫ ભંગ, અઠ જીના પંચક સગમાં ૩૫ વિકલ્પના ૭૩૫ ભંગ આઠ જીવોના ષક સંગમા ૨૧ વિકલ્પના ૧૪૭ ભંગ, આઠ જીવોના સહક સ યોગમાં ૭ વિકલ્પોના ૭ ભંગ કુલ ૩૦૦૩ ભંગ. भ ३२
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy